________________
न्यायकोशः।
९३९ सामान्यगुणात्मविशेषगुणोभयवृत्तिगुणत्वव्याप्यजातिमान् (सि० च० पृ० ३५ )। तस्यायमर्थः । सामान्यगुणो वेगः स्थितिस्थापको वा। आत्मविशेषगुणस्तु भावना । एतदुभयवृत्तिः गुणत्वव्याप्या च या जातिः तद्वान् संस्कार इति । सा च जातिः संस्कारत्वात्मिका भवति इति विज्ञेयम् ( त० दी० पृ० ३८ )। संस्कारत्वं न जातिः इति व्यवस्थापने प्रायतन्त चषकादो ( वाच०) । [ग] यजातीयात्समुत्पाद्यस्तजातीयस्य कारणम् । स्वयं यस्तद्विजातीयः संस्कारः स गुणो भवेत् ॥ ( ता० र० श्लो० ४८) । अनुबन्धो भावना स्मृतिहेतुः संस्कार इति न्यायवार्तिके उक्तम् । त्रिविधसंस्कारमध्ये भावना विशेषगुणः । वेगः स्थितिस्थापकश्च सामान्यगुण इति विज्ञेयम् । २ धर्मज्ञास्तु सतो गुणान्तराधानात्मकः प्रतियत्नः । यथा अलंकारादेरुद्दीपनम् अन्नादेर्निशातनम् वस्त्रादेर्मार्जनम् दर्पणादेर्निर्मलीकरणम् व्रीह्यादेश्व यज्ञाङ्गतासंपादनाय वैदिकमार्गेण प्रोक्षणादिः संस्कार इत्याहुः । अत्र मतभेदाः । प्रोक्षणाभ्युक्षणादिषु संस्कारः पुरुषस्यैव धर्म इति नैयायिका आहुः ( कु० )। प्रोक्षिता एव व्रीहयः पुरोडाशाय कल्पन्ते नाप्रोक्षिताः इति प्रोक्षणादिजन्यसंस्कारो यज्ञाङ्गब्रीहिषु इति स द्रव्यधर्म एव इति मीमांसका मन्यन्ते । एवम् स्नानाचमनादिजन्याः संस्कारा देह उत्पद्यमाना अपि तदभिमानिजीवे कल्प्यन्ते इति वेदान्तिन आहुः (वाच०)। ३ काव्यप्रकाशकृन्मम्मटभट्टस्तु शास्त्राभ्यासजन्यव्युत्पत्तिः इत्याह । ४ वैयाकरणास्तु व्याकरणोक्तदिशा शब्दानां साधनप्रकार इत्याहुः । ५ कर्मज्ञास्तु' विप्रादीनां वैदिककर्माहत्वप्रयोजको गर्भाधानादिक्रियाकलापः संस्कार इत्याहुः । ते चेदानींतनानां संस्कारा दशविधा एव विशिष्यन्ते। गर्भाधानम् पुंसवनम् सीमन्तोन्नयनम् जातकर्म नामकरणम् निष्क्रमणम् अन्नप्राशनम् चूडाकर्म उपनयनम् विवाहश्च इति । अन्ते त्वौ देहिकसंस्कारोप्येकादशो विज्ञेयः। एवम् विप्रादीनां देहसंस्काराश्वाष्टाचत्वारिंशद्रन्थान्तरेषु ज्ञेयाः। एवम् मन्त्राणां सिद्धिदानाय दशविधाः संस्कारास्तत्रादौ द्रष्टव्याः ( सर्व० सं० पृ० ३६९ पात०)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org