________________
९३८
न्यायकोशः ।
ॐ तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॐ ( ब्रह्मसू० ३।१।१ ) इत्यादिनोक्तो द्रष्टव्यः । [घ] मध्वाचार्यास्तु भूतबन्धः संसार इत्याहुः । तदुक्तं वाराहे भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनम् (मध्वभा० ३।१।१ ) इति । [ ङ ] सांख्यास्तु सूक्ष्म (लिङ्ग ) शरीरं पूर्व पूर्व स्थूलशरीरत्यागपूर्वकमभिनवस्थूलशरीरं यदुपादत्ते स संसार इत्याहुः । तदुक्तम् संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ( सांख्यका० ४० ) इति । [ च ] आत्मानं देहेनैकीकृत्य स्वर्गनरकमार्गयोः सरति येन पुरुषः स संसार : ( सर्व० सं० पृ० ४०२ शां० ) । समित्येकीकरणे । [ छ ] संसारो नामाज्ञानम् । २ विश्वम् । ३ संगति: ( वाच० ) ।
संसारी - [क] भवाद्भवान्तरप्राप्तिमन्तः संसारिणः ( सर्व० सं० पृ० ७० आई० ) । [ख] एष प्रमाता मायान्धः संसारी कर्मबन्धन: ( सर्व ० सं० पृ० १९९ प्रत्य० )
O
1
संसृष्टि: – १ संसर्गः (संबन्ध: ) ( राम० २ पृ० १६४ ) । यथा पक्षे साध्य संसृष्टत्वज्ञानम् ( मुक्ता० २ पृ० १६ ) इत्यादौ संसृष्टिशब्दस्यार्थः । २ अलंकार विशेषः । एकार्थसमवायस्वभावा संसृष्टिः इत्यालंकारिका आहुः । तदुक्तं काव्यप्रकाशे सेष्टा संसृष्टिरेतेषां भेदेन यदि स्थितिः ( काव्यप्र ० १०।१३९ ) इति । ३ व्यवहारशास्त्रज्ञास्तु विभागानन्तरं मैत्र्यात् पुनः स्वस्वधनेषु भ्रात्रादीनां कृतः संसर्गः । विभक्तधनस्य मिश्रीकरणमिति यावत् । यथा संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः ( याज्ञव० २।१४३ ) इत्यादौ संसृष्टिशब्दस्यार्थ इत्याहुः । अत्रोक्तं बृहस्पतिना विभक्तो यः पुनः पित्रा भ्रात्रा वैकत्र संस्थितः पितृव्येणाथ वै प्रीत्या स तु संसृष्ट उच्यते ॥ ( याज्ञ० २।१४३ मिताक्षरा ) इति । ४ वमनादिना संशुद्धिः इति भिषज आहुः (वाच० 1 )। संस्कार:- १ ( गुणः ) [क] संस्कारत्वजातिमान् ( त० दी ० ) ( प्र० प्र० ) ( त० कौ० ) संस्कार: अनित्यः ( वाक्य० गु० पृ० २२ ) । स च त्रिविधः वेगः भावना स्थितिस्थापकश्चेति । [ ख ]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org