________________
न्यायकोशः ।
૨૪
सावन सौराख्यभेदात् । तत्र चान्द्रः चैत्रशुक्कुप्रतिपदादिफाल्गुनदर्शान्तः । सावनः षष्टयुत्तरशतत्रयाहोरात्रात्मकः । सौरस्तु मेषादिमीनान्त: ( पु० चि० ० पृ० ९ ) ।
संवरः - आस्रवनिरोधः । येनात्मनि प्रविशत्कर्म प्रतिषिध्यते स गुप्तिसमित्यादिः ( सर्व० सं० पृ० ७८ आई० ) ।
संवाद :- समयवादः ( वात्स्या० ४।२।४५ ) | यथा ज्ञानग्रहणाभ्यासस्तद्विद्यैः सह संवादः ( गौ० ४।२।४५ ) इत्यादौ संवादशब्दस्यार्थः । २ संमतिः । ३ अविरुद्धार्थज्ञानम् ।
संवादकः — पूर्वोक्तसंवादकर्ता । पूर्वमुपदर्शितमर्थं प्रापयन्संवादक उच्यते इति बौद्धा आहुः ( न्या० बि० टी० पृ० ३ ) ।
-
संवाहः – प्राकारपरिखायुक्तः श्रेणीधर्मान्वितो देशः ( कैयटः ७।३।१४ ) । संवित् — अत्रोच्यते द्वयी संविद्वस्तुनो भूतशालिनः । एका सा स्पष्टविषया तन्मात्रविषया परा ॥ तन्मात्रविषया वापि द्वयी साथ निगद्यते । प्रतियोगिनि दृश्ये च घटादिप्रतियोगिनः ॥ ( सर्व ० सं० पृ० ४३० शां०) । संवृतिः असत्प्रकाशनशक्तिरविद्या संवृतिरिति पर्यायाः ( सर्व० [सं० पृ० ४३९ शां० ) ।
1
संशयः - १ [क] एकस्मिन्धर्मिणि विरुद्धनानाकोटिकं ज्ञानम् (त० सं० ) । इदं तु बोध्यम् । संशयश्च प्रत्यक्षरूपः संनिकर्षजन्यत्वात् इति । अत एवोक्तम् परोक्षज्ञानमनाहार्यं निश्चयश्चेति सिद्धान्तात् इति । संशयो न्यायस्याङ्गं भवति । यस्मान्नानुपलब्धे न निर्णीते न्यायः प्रवर्तते अपि तु संदिग्धे ( न्या० वा० १ पृ० १४ ) । अत्र विशेषादर्शनम् कोटिद्वयस्मरणम् धर्मिज्ञानं च संशयमात्रे हेतुः इति विज्ञेयम् ( सि० च० ) ( त० प्र० ४ पृ० १३१ ) । संशयलक्षणं तु स्वीयैककोटिप्रकारतावच्छिन्नप्रतिबध्यतानिरूपित प्रतिबन्धकतावच्छेदकी भूतापरकोटिप्रकारताशालिज्ञानत्वम् ( दि० गु० ) । अत्र संशयीय विषयतायाः प्रतिबन्धकतावच्छेदकत्वकथनं च संशये विशेष्यताद्वयम् इति पक्षाभिप्रायेणेति विज्ञेयम् । संशये च उभय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org