________________
न्यायकोशः ।
1
रम्भकेंशौ ( तन्त्ववयवे ) कर्मोत्पद्यते । तेनांश्वन्तराद्विभागः क्रियते । विभागाच्च तत्वारम्भकसंयोगविनाशः । संयोगविनाशात्तन्तुविनाशे तदाश्रितस्य तन्त्वन्तरसंयोगस्य विनाशः ( प्रशस्त० पृ० ३२ ) इति । संयोगजश्च चतुर्विधः । क्वचित् एकसंयोगजन्य एकसंयोगः संयोगद्वयजन्यः एकसंयोगः बहुसंयोगजन्य एकसंयोगः एकसंयोगजन्यं संयोगद्वयं चेति । तत्राद्यः तन्तुवीरणसंयोगात्पटवीरणसंयोगः । द्वितीयः द्वाभ्यां तन्तुभ्यामाकाशस्य यौ द्वौ संयोगौ ताभ्यां जायमानो द्वितन्तुकपटाकाशसंयोगः । तृतीयः दशभिस्तन्तुभिराकाशस्य ये दश संयोगास्तैर्जायमानो दशतन्तुकपटस्यैक आकाशसंयोगः । चतुर्थस्तु द्रव्यानारम्भको यः पार्थिवजलपरमाण्वोः संयोगस्तेन जायमानो व्यणुकारम्भकौ द्वौ संयोगाविति । अयमाशयः । यत्र द्रव्यानारम्भकः पार्थिवजलपरमाण्वोः संयोगततो व्यारम्भकौ द्वौ संयोगौ । ततो युगपद्व्यणुकद्वयं ( पार्थिवजलद्व्यणुकद्वयम् ) उत्पद्यते । तत्र पार्थिवद्व्यणुकस्य जलपरमाणुनैकः संयोगः जलव्यणुकस्य पार्थिवपरमाणुना अपरः संयोगचैतदुभयं पूर्वोक्तानारम्भकसंयोगे नैकेनैवोत्पद्यते । कारणाकारणसंयोगेन कार्याकार्यसंयोगजननावश्यंभावादिति ( प्रशस्त० गु० पृ० ३१ ) ( त० व० २०११ पृ० २०० ) । संयोगस्तु विभागादाश्रयनाशाद्वा नश्यति (वै० ७२२९ ) ( भा० प० गु० श्लो० ११६ - १२० ) ( न्या० म० १ ) ( त० दी ० ) । आश्रयनाशात्संयोगनाशस्तु यत्र तन्तुद्वयं चिरसंयुक्तमनुत्पन्नक्रियं च वर्तते तत्र तावत् संयुक्ततन्तुद्वयस्यैकतन्त्ववयवे कर्म । ततो विभागः । तत आरम्भकसंयोगनाशः । ततस्तन्तुनाशः । ततः संयोगनाशः इति बोध्यम् ( त० व० परि० ११ पृ० २०१ ) । २ धर्मशास्त्रज्ञास्तु उदद्यात्प्राग्दशम्याः शेषः संयोग इत्याहुः । तदुक्तम् उदद्यात्प्राग्दशम्यास्तु शेषः संयोग उच्यते । उपरिष्टात्प्रवेशस्तु तस्मात्तं परिवर्जयेत् ॥ ( ति० त० ) ( वा० ) इति । संवत्सरः - द्वादशमासात्मकः कालविशेषः । द्वादश मासाः संवत्सर इति श्रुतेर्वसन्ति मासादयोस्मिन्निति व्युत्पत्त्या च । स च त्रिविधः चान्द्र
परि०
९२६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org