________________
न्यायकोशः। संप्रतिपत्तिः-१ निश्चयः ( गौ० वृ० २१११३ ) । यथा विप्रतिपत्तौ च
संप्रतिपत्तेः (गौ० २।१।३ ) इत्यादौ संप्रतिपत्तिशब्दस्यार्थो निश्चयः । २ प्रत्यभिज्ञा (वै० उ० २।२।३५ )। यथा संप्रतिपत्तिभावाच (वै० २।२।३५) इत्यादौ संप्रतिपत्तिशब्दस्यार्थः प्रत्यभिज्ञा । ३ उत्पत्तिः (गौ० वृ० ३।१।१९)। यथा पूर्वाभ्यस्तस्मृत्यनुबन्धाजातस्य हर्षभयशोकसंप्रतिपत्तेः ( गौ० ३।१।१९) इत्यादौ संप्रतिपत्तिशब्दस्यार्थ उत्पत्तिः । ४ तदनुभवः संप्रतिपत्तिः (न्या० वा० )।.५ व्यवहारज्ञास्तु वाद्युक्तार्थविषयस्वीकारः सत्योत्तररूप उत्तरविशेष इत्याहुः। तदुक्तम् श्रुत्वाभियोग प्रत्यर्थी यदि तं प्रतिपद्यते । सा तु संप्रतिपत्तिः स्यात् इति स्मृतिः । तथा मिथ्या संप्रतिपत्तिश्च प्रत्यवस्कन्दनं तथा। प्राङ्न्यायश्चोत्तराः प्रोक्ताश्चत्वारः शास्त्रवेदिभिः ॥ इति च कात्यायनस्मृतिः
(मिताक्षरा अ० २ श्लो० ७)। संप्रदानत्वम्—(कारकम् )[क] गत्यादिभिन्ने यद्धातूपस्थाप्ये यादृशार्थे
विग्रहस्थचतुर्थ्या यः स्वार्थो बोधयितुं शक्यते स तद्धातूपस्थाप्यतादृशक्रियायां संप्रदानत्वमुच्यते । यथा ब्राह्मणाय दानं धनस्य इत्यादौ ब्राह्मणस्य संप्रदानत्वम् । ग्रामाय गतः इत्यादौ विग्रहस्थचतुर्थ्या धात्वर्थे बोध्यमपि कर्मत्वं न गत्यादिभिन्ने चतुर्थ्या बोधयितुं शक्यते । वृक्षाय सेचकः इत्यादौ गत्यादिभिन्ने चतुर्थ्या बोधनीयोपि संवर्धयितुं इत्यादितुमर्थो न विग्रहस्थया इति न तत्र प्रसङ्गः । संप्रदानशब्दस्तु. स्वाश्रयगोचरत्यागजन्यस्वत्वस्य प्रतियोगिन्येव शक्तः इति स्वत्वप्रतियोगित्वं संप्रदानत्वम् इत्यादिको न प्रयोगः । ब्राह्मणाय दानमित्यत्र ददातेः स्वत्वजनकस्त्यागोर्थः । तन्निविष्टे च स्वत्वे ब्राह्मणादेः प्रतियोगित्वं निरूपितत्वं वा चतुर्थ्या बोध्यते इति तदेव तत्र संप्रदानत्वम् । ब्राह्मणप्रतियोगिक ब्राह्मणनिरूपितं वा यद्धनवृत्ति स्वत्वम् तजनकरत्यागः इत्येवं तत्र प्रत्ययात् ।धात्वर्थतावच्छेदकीभूतस्वत्वाख्यफलवत्तया धनादेर्दानकर्मत्वात् ( श० प्र० श्लो० ७० टी० पृ० ८४-८५)। [ख] धात्वर्थतावच्छेदकफलभागित्वेनोद्देश्यत्वम् । यथा विप्राय गां ददाति इत्यादी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org