________________
न्यायकोशः। पातमिमं प्राहुर्भिषजः कूटपालकम् इति । कारणपूर्विकां संनिपातज्वरसंप्राप्तिमाह त्रिदोषजनकैर्वातपित्तश्लेष्म्णामगेहगाः । बहिर्निरस्य कोष्ठानं रसगा ज्वरकारिणः ॥ ( भावप्र०) इति । ४ गायकास्तु तालविशेष इत्याहुः । अत्रोक्तम् एक एव गुरुयंत्र संनिपातः स चेष्यते
( संगीतदा० ) इति । संनिवापः-सर्वेषामग्नीनां मेलनम् (जै० सू० वृ० अ० ६ पा० ६
सू० ३२ )। संनिहितत्वम्-१ संनिकृष्टत्वम् । २ संनिधिः । ३ सम्यक्प्रस्थापनम् । संन्यासः-१ [क] काम्यकर्मत्यागः ( कि० व० पृ० १३ )। तदुक्तं
गीतायाम् काम्यानां कर्मणां न्यासं (त्यागम् ) संन्यासं कवयो विदुः (गीता० अ० १८ श्लो० २ ) इति.। [ख] वेदान्तिनस्तु सर्वसमर्पणम् विहितकर्मणां विधानेन फलानिच्छया काम्यकर्मत्यागो वा संन्यास इत्याहुः ।२ काम्यकर्मत्यागोपयोगिचतुर्थाश्रमः। चतुर्थाश्रमिणां धर्मभेदेन नामभेदा दश या तीर्थाश्रमवनारण्यगिरिपर्वतसागराः । सरस्वती भारती च पुरीति दश कीर्तिताः ॥ ( बृहच्छंकरविजये विद्यारण्यधृतं वाक्यम् ) इति । ३ पौराणिकाश्च चैत्रे मासि क्षत्रियादिकर्तव्यः शिवव्रतविशेष इत्याहुः । ४ जटामांसी ( दम्भवर्तनम् ) .
( शब्दच०.)। संपत्तिः-१ ज्ञानम् । मायावादिनस्तु भ्रमात्मकं ज्ञानम् । यथा संपदात्मा
इत्यादी इत्याहुः। २ प्राप्तिः । ३ ऐश्वर्यं च इति काव्यज्ञा वदन्ति । अत्र संपत्तिस्तु अनुरूपात्मभावे यस्य यद्रूपतोचिता तस्य तथाभवनम्
( सि० च०)। .. संपूर्णा-(तिथिः) आदित्योदयवेलाया आरभ्य षष्टिनाडिका । या तिथिः सा __ तु संपूर्णा कथिता पूर्वसूरिभिः॥ (पु० चि० हे० वा० पृ० १४८)। संप्रज्ञातसमाधिः-एकाग्रचेतसि प्रमाणादिवृत्तीनां बाह्यविषयाणां निरोधः .. ( सर्व० सं० पृ० ३५६ पात०)। .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org