________________
न्यायकोशः। कर्मणां विप्रः संध्याहीनो यतः स्मृतः ( स्मृतिः ) इत्यादौ संध्याशब्दस्यार्थः । अत्र व्यास आह उपास्ते संधिवेलायां निशाया दिवसस्य च । तामेव संध्यां तस्मात्तु प्रवदन्ति मनीषिणः ॥ इति । संध्यात्रयसाधारणलक्षणमाह योगियाज्ञवल्क्यः त्रयाणां चैव देवानां ब्रह्मादीनां समागमः । संधिः सर्वसुराणां च तेन संध्या प्रकीर्तिता ॥ इति । एतत्संध्यात्रयं प्रोक्तं ब्राह्मण्यं यदधिष्ठितम् । यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्यते ॥ (छन्दोगप० ) ( वाच० ) इति । संध्याफलं पापव्यपोहः (मनु० २।१०२)। ५ वेदान्तिनस्तु प्रबोधगाढनिद्रावस्थयोः संधिभवः स्वप्नः । यथा संध्ये सृष्टिराह हि ( ब्रह्मसू० ३।२।१ ) इत्यादौ संध्यशब्दस्यार्थ इत्याहुः । अत्रार्थे व्युत्पत्तिः जाग्रत्सुषुप्तिसंधौ भवति इति
संध्यः स्वप्नः ( तत्त्वप्रकाशिका ३।२।१ )। संनिकर्षः-१ प्रत्यक्षजनकः संबन्धः । यथा चाक्षुषप्रत्यक्षे चक्षुर्विषययोः
संसर्गः। संनिकर्षो द्विविधः लौकिकः अलौकिकश्चेति । वार्तिककारैश्वेत्थमुक्तम् । योयं संनिकर्षशब्दः संयोगसमवायविशेषणविशेष्यभावव्यापकत्वादुपात्त इति सोयं संनिकर्षः प्रत्यक्षस्य कारणं भवति ( न्या० वा० १ पृ० ३३ ) । विशेषणविशेष्याभावोत्र न विषयतारूपः । अपि तु स्वरूपसंबन्धावच्छिन्नाधाराधेयभावः ( नील० १ पृ० १८)। मध्वमतानुयायिभिरयं षड्विधसंनिकर्षो नाङ्गीक्रियते। किं तु सर्वेन्द्रियाणां
खस्वविषये साक्षादेव रश्मिद्वारा संनिकर्षः (प्र० ५० पृ० ११ )। शिष्टं तु इन्द्रियार्थसनिकर्षशब्दव्याख्याने दृश्यम् (प्रशस्त० गु० पृ० ४२-४३ )। २ संनिकृष्टत्वशब्दवदस्यार्थीनुसंधेयः (वै० उ०
२।२१)। संनिकृष्टत्वम्-सांनिध्यम् । अत्रायं कार्यकारणभावः संनिकृष्टत्वबुद्धिर
परत्वे निमित्तकारणम् इति (वै० उ० ७।२।२१ पृ० ३४२ )। एतेन वैशेषिकमते संनिकृष्टत्वविप्रकृष्टत्वे ( दूरत्वसमीपत्वे ) परत्वापरत्वाभ्यामतिरिक्ते एव । नव्यमते तु ते ताभ्यामनतिरिक्त एव इत्युक्तम् इति विज्ञेयम् । सांनिध्यं च १ संयुक्तसंयोगाल्पत्वम् । तच्च दिकृतं ११५ न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org