________________
५९
न्यायकोशः। विषयम् उपात्तविषयम् अपेक्षितक्रियं चेति । तत्राद्यम्-यत्र साक्षात् : (मुख्यवृत्त्या) धातुना गतिः (विभागजनकक्रिया ) निर्दिश्यते तन्निर्दिष्टविषयम् । यथा अश्वात्पतति । द्वितीयम्-यत्र धात्वन्तरार्थाङ्गं स्वार्थ धातुराह तदुपात्तविषयम् । समभिव्याहृतधातुनोपात्तो लक्षितो गतिरूपो. विषयो यत्रेति व्युत्पत्तिः (वै० सा० द० १९२)। स्वविषयक्रियाघटितश्रयमाणक्रियान्तरमित्यर्थः । यथा बलाहकाद्विद्योतते विद्युदित्यादौ । अत्र निःसृत्य इत्यध्याहार्यम् । तथा च निःसरणाङ्गे विद्योतने द्युतिः (द्युत्धातुः ) वर्तते । द्युतिश्च लक्षणया निःसरणपूर्वकविद्योतनबोधक इति यावत् (वै० सा० )। एवं च बलाहकाद्विद्योतते विद्युत् इत्यादिवाक्यात् बलाहकावधिकनिःसरणोत्तरकालिकं विद्युत्कर्तृकं विद्योतनम् इति बोधः ( वै० सा० द० १९२ ) ( ल० म० १०८)। तृतीयम्-अपेक्षिता क्रिया यत्र तदपेक्षितक्रियम् । अनुपात्तधात्वर्थक्रियासाकाङ्कमित्यर्थः । (वै० सा० द० १९२ )। यथा कुतो भवान् पाटलिपुत्रादित्यादौ । अत्रागमनमर्थमध्याहृत्य आगतः इति पदं वाध्याहृत्यान्वयः कार्यः ( वै० सा० द० १९२)। नैयायिकास्त्वित्थं व्याचक्षते-यत्र विभागस्तज्जनकक्रिया चोभयं धातुनाभिधीयते तदाद्यम् । यत्र विभागोध्याहृतधातुनाभिधीयते तहितीयम् । यत्र तूभयमध्याहृतधात्वभिधेयम् तत्तृतीयम् इति (वै० सा० द० १९२-१९३ )। अपानः— ( वायुः)[क] गुदादीनामध उन्नयनादपानः (दि० १६८५)।
[ख] मलादेरधो नयनादपानः ( सि० च० ११८)। अपार्थकम्- (निग्रहस्थानम्.) [क] पौर्वापर्यायोगादप्रतिसंबद्धार्थम् । (गौ० ५।२।१०)। यत्रानेकस्य पदस्य वाक्यस्य वा पौर्वापर्येणान्वययोगो नास्तीत्यसंबन्धार्थत्वं गृह्यते तत्समुदायोर्थस्यापायादपार्थकम् । यथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः अधरोरुकमेतत्कुमार्याः स्फैय्यकृतस्य पिता प्रतिशीन इति (वात्स्या० ५।२।१० )। [ख] अभिमतवाक्यार्थबोधानुकूलाकाङ्क्षादिशून्यबोधजनकपदम् । उदाहरणं तु अयोग्यानासन्नानाकाङ्क्षवाक्यम् (गौ० वृ० ५।२।१०)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org