________________
न्यायकोशः ।
८९५
शास्त्रोक्तस्त्रिभुजक्षेत्रादिः भुजकोट्योः संयुज्यमानो रेखाविशेष इत्याहुः ( लीला० ६ मौहूर्तिकास्तु श्रवणनक्षत्रम् इत्याहु: । ७ संगीत - शास्त्रज्ञा गायकास्तु षडुरागाद्यारम्भकावयवशब्दविशेषः श्रुतिः इत्याहुः । तत्रोक्तम् प्रथमश्रवणाच्छब्दः श्रूयते ह्रस्वमात्रकः । सा श्रुतिः संपरिज्ञेया स्वरावयवलक्षणा || ( मल्लिना० ) इति । संगीतदामोदरे श्रुतिसंख्यानियमश्च दर्शितो यथा चतुश्चतुश्चतुश्चैव षडुमध्यमपश्चमाः । द्वे द्वे निषादगान्धारौ त्रित्रिऋषभधैवतौ ॥ इति । श्रुतिभेदास्तु (२२) नान्दी चालनका रसा च सुमुखी चित्रा विचित्रा घना मातङ्गी सरसामृता मधुकरी मैत्री शिवा माधवी । बाला शार्ङ्गरवी कला कलरवा माला विशाला जया मात्रेति श्रुतयः पुराणकविभिर्द्वाविंशतिः कीर्तिताः ॥ इति । संगीतरत्नाकरे तु तीव्रा कुमुद्वती मन्दा छन्दोवत्यस्तु पड़गाः दयावती रञ्जनी च रतिका ऋषभ स्थिता ॥ रौद्रौ क्रोधा च गान्धारे वज्रिका च प्रसारिणी । प्रीतिश्च मार्जनीत्येताः श्रुतयो मध्यमाश्रिताः ॥ क्षितिरक्ता च सांदीपन्यालापी चैव पञ्चमे । मदन्ती रोहिणी रम्येत्येता धैवतसंश्रयाः । उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती इति । श्रेणिः – नानाजातीनामेकजातीनामप्येकजातीयकर्मोपजीविनां
1
1
संघातः
( मिताक्षरा अ० २ श्लो० ३० ) ।
1
श्रोत्रम् – (इन्द्रियम् ) [क] शब्दोपलब्धि साधनमिन्द्रियम् (त० भा० पृ० २६ ) ( न्या० म० पृ० १४ ) । तच विशिष्टादृष्टोप गृहीत कर्णशष्कुल्यवच्छिन्नो नभोदेश: । (वै० उ० ८|२|६ ) ( त० भा० प्रमे ० पृ० २६ ) (त० सं० ) । अत्रावच्छिन्नत्वं च संयोगविशेष: ( प० मा० ) । अत्रेदं बोध्यम् । श्रोत्रं शब्दवत् शब्दग्राहकत्वात् । यदिन्द्रियं रूपादिषु पञ्चसु मध्ये यं गुणं गृह्णाति तदिन्द्रियं तद्गुणवत् । यथा गन्धग्राहकं घ्राणं गन्धवत् इति व्याप्तिरत्र द्रष्टव्या ( प्र० प्र० ) ( त० भा० प्रमे ० पृ० २६ ) । अथ वा श्रोत्रस्य शब्दवत्त्वं च बहिरिन्द्रियाणां ग्राह्यजातीय विशेषगुणवत्त्वम् इति नियमात्सिद्ध्यति (वै० उ० ८|२| ६ ) | शब्दश्च नभोवृत्तिरेव । न च वायोरेव कारणगुणपूर्वकशब्दवत्त्वमङ्गीकार्यम् इति वाच्यम् । शब्दस्या
| ( 0 )
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org