________________
न्यायकोशः। उपाधिविशेषः । तत्रोक्तम् देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताम् । सिद्धं सिद्धाधिकारांश्च श्रीपूर्व समुदीरयेत् ॥ इति । २२ रागविशेषः इति गायका आहुः । अत्रोच्यते श्रीरागश्च सुन्दरपुरुषाकृतिः हेमन्तेपराहे गेयः । तस्य पञ्च रागिण्यः मानश्रीः भारवी धनश्रीः वसन्तरागिणी आशाचरी चेति ( संगीतदा० ) ( वाच० )। रागशब्दव्याख्याने याः संगृहीतास्तदन्या एता रागिण्यः इति विज्ञायते। । श्रुतम्- ज्ञानावरणक्षयोपशमे सति मतिजनितं स्पष्टं ज्ञानम् ( सर्व० सं०
पृ० ६३ आहे ० )। श्रुतिः-१ श्रोत्रशब्दवदस्यार्थीनुसंधेयः । २ श्रोत्रेन्द्रियजन्यं ज्ञानम् ।
३ मीमांसकास्तु निरपेक्षो रवः श्रुतिः । सा च त्रिविधा विधात्री . अभिधात्री विनियोकी चेति । तत्र विधात्री लिङाद्यात्मिका । अभिधात्री बीद्यादिश्रुतिः। यस्य च शब्दस्य श्रवणादेव संबन्धः प्रतीयते · सा विनियोक्री इत्याहुः । स च संबन्धः विनियोज्यविनियोजकभावः शेषशेषिणोः संबन्धो वा ( लौ० भा० टी० पृ० १७ )। विनियोकी श्रुतिरपि पुनः त्रिविधा विभक्तिरूपा एकाभिधानरूपा एकपदरूपा चेति । तत्र विभक्तिश्रुत्या अङ्गत्वं ज्ञाप्यते । यथा व्रीहिभिर्यजेत इति तृतीयाश्रुत्या व्रीहीणां यागाङ्गत्वं ज्ञाप्यते । समानाभिंधाना यथा पशुना यजेत इति । अत्र एकत्वपुंस्त्वयोः समानाभिधानश्रुत्या कारकाङ्गत्वं ज्ञाप्यते । यजेत इत्याख्याताभिहितसंख्याया आर्थीभावनाङ्गत्वं समानाभिधानश्रुतेः । एकपदश्रुत्या च यागाङ्गत्वं ज्ञाप्यते ( लौ० भा० पृ० १६-१८ ) इति । अत्रेद बोध्यम् । श्रुतिस्तु वेदो विज्ञेयो धर्मशाखं तु वै स्मृतिः। ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥ ( मनु०अ० २ श्लो० १० ) इति । वेदस्तु. विधिमत्रनामधेयनिषेधार्थवादभेदात्पश्चविधः । शिष्टं तु वेदशब्दव्याख्याने दृश्यम् । ४ क्रमपरवचनं श्रुतिः। तच्च द्विविधम् केवलक्रमपरं क्रमविशिष्टपदार्थपरं चेति । तत्र वेदं कृत्वा वेदिं करोतीति केवलक्रमपरम् । वषर्तुः प्रथमभक्ष इति तु क्रमविशिष्टपदार्थपरम् ( मी० न्या० पृ० ३७ )। ५ गणकास्तु अङ्क
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org