________________
न्यायकोशः।
८९३ श्लो० २१ ) इति गीतायामुक्तम् । श्राद्धभेदाश्च विश्वामित्रायुक्ताः नित्यादयोवगन्तव्याः । यथा नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिण्डनम् ( एकोद्दिष्टम् ) । पार्वणं चेति विज्ञेयं गोष्ठयां शुद्ध्यर्थमष्टमम् । कर्माङ्ग नवमं प्रोक्तं दैविकं दशमं स्मृतम् । यात्रास्वेकादशं (घृतश्राद्धं ) प्रोक्तं पुष्टयर्थं द्वादशं ( औषचारिकम् ) स्मृतम् ॥ इति । बृहस्पतिना तु नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं तथैव च । पार्वणं चेति मनुना श्राद्धं पञ्चविधं स्मृतम् ॥ इति उक्तम् । एवं कूर्मपुराणेपि । मन्स्यपुराणे च नित्यं नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते इति । अत्र द्वादशविधानां पञ्चविधानां च श्राद्धानां त्रिष्वेवान्तर्भावः इत्यभिप्रायः । श्राद्धदेशा यथा-शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् । दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ अवकाशेषु चोक्षेषु नदीतीरेषु चैव हि । विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ ( मनु०३।२०६-२०७) इति । चोक्षाः स्वभावशुचयोरण्यादिप्रदेशाः । श्राद्धनिन्दितदेशानाह विष्णुः । न म्लेच्छविषये श्राद्धं कुर्याद्गच्छेच्च तत्र न। चातुर्वर्ण्यव्यवस्थानं यस्मिन्देशे न विद्यते ॥ तं म्लेच्छदेशं जानीयादार्यावर्तमतः परम् इति । वायुपुराणे च त्रिशङ्कोर्वर्जयेद्देशं सर्वं द्वादशयोजनम् । उत्तरेण महानद्या दक्षिणेन तु कीकटात् ॥ देशस्त्रैशङ्कवो नाम श्राद्धकर्मणि गर्हितः । पारस्कराः कलिङ्गाश्च सिन्धोरुत्तरमेव च ॥ प्रनष्टाश्रमधर्माश्च देशा वाः प्रयत्नतः इत्यादि । एवं ब्रह्मपुराणेपि विशेषो ज्ञेयः । पारस्करा देशविशेषाः । कीकटो मगधः । सिन्धुर्नदीविशेषः ( वाच०)। श्रावणम्-१ श्रोत्रेन्द्रियजन्यं प्रत्यक्षम् । यथा शब्दस्य प्रत्यक्षम् । - २ मासविशेषः । ३ बार्हस्पत्यो वर्षविशेषः । ४ वृक्षविशेषः । श्रीः-१ लक्ष्मीः। २ लवङ्गम् । ३ शोभा। ४ वाणी। ५ वेषरचना ।
६ सरलवृक्षः । ७ धर्मार्थकामाः । ८ संपत्तिः । ९ प्रकारः । १० उपकरणम् । ११ बुद्धिः। १२ विभूतिः। १३ अधिकारः । १४ प्रभा। १५ कीर्तिः । १६ वृद्धिः । १७ सिद्धिः। १८ कमलम् । १९ बिल्ववृक्षः । २० औषधिविशेषः । २१ देवादीनां नामोच्चारणाय
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org