________________
८९२
न्यायकोशः ।
श्चैव तथा चान्यः पुरूरवाः || विश्वेदेवा भवन्त्येते दश श्राद्धेषु पूजिताः इति । [ग] श्रद्धा हेतुकदानरूपकर्मविशेषः । तदाहापस्तम्बः अथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच ( आपस्त० धर्मसू० २।७।१६।१ पृ० ७६ ) । तदर्थश्च श्राद्धम् इति शब्दो वाचको यस्य तत्कर्म ( श्राद्धविवेकः ) इति । पुलस्त्योप्याह संस्कृतं व्यञ्जनाद्यं च पयोदधिघृतान्वितम्। श्रद्धया दीयते यस्मात् तेन श्राद्धं निगद्यते । ( श्राद्ध तत्त्व० ) इति । अस्मिंश्च कर्मणि यागादाविन्द्रादीनामिव पित्रादेर्देवतात्वम् । तदुद्देशेन मन्त्रद्वारा द्रव्यत्यागात् । तथा च यागादौ मन्त्राहूता इन्द्रादयः शक्तिमात्रेण तत्स्थले आविर्भूता यजमानत्यक्तद्रव्यदर्शनेन तृप्यन्तस्तेषा - मभीष्टफलं यथा साधयन्यि तथा श्राद्धेपि मत्राहूताः पित्रादयः समागताः पुत्रादित्यक्तद्रव्यभोगेन तृप्यन्तो विशिष्टफलप्रदाः भवन्ति इत्येवं कल्पनीयम् इति । अत्रेदं बोध्यम् । देवदत्तादिशब्दस्य यथा न केवलं 'देहमात्रम् न वा जीवमात्रमर्थः । किंतु तत्तद्देहाभिमानी जीव एवार्थः । तथा पित्रादिशब्दस्य उत्पादकदेहाभिम्पनी केवलं जीवोपि नार्थः । किं तु सुरुद्रादित्यदेवाधिष्ठिततादृशजीव एवार्थः । तथा चोक्तम् वसवः पितरो ज्ञेया रुद्रा ज्ञेयाः पितामहाः । प्रपितामहाश्चादित्याः श्रुतिरेषा सनातनी ॥ प्रेतानुद्दिश्य यत्कर्म क्रियते मानुषैरिह । तृप्यन्ति देवतास्तेन न प्रेताः पितरः स्मृताः ॥ ( श्राद्धकल्पे देवल० ) इति । तथा च यथा काचिगर्भिणी सुहृदा दत्तं दोहदं भुञ्जाना स्वयं तृप्यन्ती स्वाश्रयं गर्भं च तर्पयन्ती दोहददातारमप्युपकरोति तथा वस्वादयोपि श्राद्धान्नदर्शनमात्रतृप्ताः स्वाधिष्ठितपित्रादीन् तर्पयन्तः श्राद्धकर्तुरपीष्टदातारो भवन्ति इति ज्ञेयम् ( वाच० ) । अत्र छान्दोग्यश्रुतिः तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ( छा० उ० ३ | ६ | १ ) इति । ब्राह्मणादिसंप्रदानकक्रियाया इव श्राद्धकर्मण एव स्वजन्यपुण्यद्वारा विशिष्टफलजनकता । तत्र कालान्तरभावितत्तत्फलदानाय तत्कर्मसाक्षिणः परमेश्वरस्यैव तत्साधनत्वम् । तथा च यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ ( गीता० अ० ७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org