________________
न्यायकोशः ।
८८३
दण्डोत्तरेण शुक्रमार्तवं च भवति इति सिद्धान्तः वाच० ) । अथ शुक्रस्य स्थानमाह । यथा पयसि सर्पिस्तु गूढश्चक्षौ रसो यथा । एवं हि सकले काये शुक्रं तिष्ठति देहिनाम् ॥ इति । कण्डराणां प्ररोहः स्यात् स्थानं तद्वीर्यमूत्रयोः । स एव गर्भस्याधानं कुर्याद्रर्भाश्रये स्त्रियाः ॥ वृषणौ भवतः सारात् कफासृग्भ्यां च मेदसाम् । वीर्यवाहिसिराधारौ तौ मतौ पौरुषावौ ॥ ( भावप्र० ) । अथ शुक्रस्य क्षरणमार्गमाह । व्यङ्गुले दक्षिणे पार्श्वे बस्तिद्वारस्य चाप्यधः । मूत्रस्रोतः पथे शुक्रं पुरुषस्य प्रवर्तते ॥ ( भावप्र ० ) ( वृद्धवाग्भट ० ) इति । २ दैत्यगुरुः । अस्य शुक्र इति नाम्नि कारणमाह नन्दिनापहृते शुक्रे गिलिते च विषादिना इत्युपक्रम्य तेन शब्देन महता शुक्रः शंभूदरे स्थितः इत्यभिधाय . शाम्भवेनाथ योगेन शुक्ररूपेण भार्गवः । चस्कन्द च स नामापि ततो देवेन भाषितः ।। ( काशीखण्ड ० ) इत्याद्युक्तम् । अयं प्रहविशेषः । ३ अग्निः । ४ ज्येष्ठमासः । ५ विष्कम्भादिषु (२७) योगेषु चतुर्विंशो योगविशेषः ।
1
शुक्लपक्षः —– चन्द्रकलावृद्ध्यधिकरणकालः ( पु० चि० पृ० ३१ ) । शुचिः - १ शुक्रवर्णः । २ स्नानादिजन्यपुण्यविशेषवान् । अत्र शुचितत्कालजीवी कर्म कुर्यात् इत्यनया श्रुत्या शौचस्य कर्माङ्गत्वमुक्तम् । ३ शौचापरपर्यायशुद्धिमान् । अत्रोच्यते । रूपगन्धरसस्परौ: शास्त्रोक्तैर्युक्तमुत्तमम् । प्रोक्षिताभ्युक्षितं द्रव्यं शुच्यन्यदशुचि स्मृतम् ॥ स्वतः शुच्यपि वाग्दुष्टं भावदुष्टमथापि वा । अशुचि स्यात् ( त० व० पृ० २३२ ) इति । अत्राधिकं च शुद्धिशब्दव्याख्याने दृश्यम् । ४ सूर्यः । ५ अभिः ६ अर्कवृक्षः । ७ आषाढमासः । शुद्धत्वम् - १ तदितरधर्मानाक्रान्तत्वम् । यथा शुद्धपर्वतत्वावच्छिन्नोद्देश्यतानिरूपित शुद्ध संयोग संबन्धावच्छिन्नशुद्धवह्नित्वावच्छिन्न विधेयता कानुमिति प्रति (ग० २ संश० पक्ष० ) इत्यादौ पर्वतत्वादेः शुद्धत्वम् । अयमाशयः । पर्वतो वह्निमान् धूमात् इत्यादौ सामानाधिकरण्यसंबन्धेन सौन्दर्य विशिष्टं पर्वतत्वमपेक्ष्य केवलपर्वतत्वस्य शुद्धत्वम् । सौन्दर्य विशिष्टपर्वतत्वं
I
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org