________________
न्यायकोशः ।
1
मूलश्रुतिरनुमातव्या (अधिकरणमाला १।३ अधि० ४ ) इति । अत्राभिधीयते । ततः स्मार्तः स्मृतो धर्मो वर्णाश्रमविभागशः । एवं वै विविधो धर्मः शिष्टाचारः स उच्यते ॥ त्रयी वार्ता दण्डनीतिः प्रजावर्णाश्रमेज्यया । शिष्टैराचर्यते यस्माच्छिष्टाचारः स शाश्वतः । दानं सत्यं तपोलोभो विद्येज्या पूजनं दमः । अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् ॥ शिष्टमस्माच्चरन्त्येनं मनुः सप्तर्षयश्च ये । मन्वन्तरेषु सर्वेषु शिष्टाचार - स्ततः स्मृतः ॥ श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः । शिष्टाचारविवृद्धस्तु स धर्मः साधुसंमतः || ( मत्स्यपु० अ० १२५ ) इति । तपोलोभ इत्यत्र तपः अलोभः इति पदच्छेदः ।
1
८८२
1
शिष्यः – शिक्षणीयः ( उपदेश्यश्छात्रः ) । यथा श्रीसत्यवतीसुतबादरायणव्यासस्य शिष्यः श्रीपूर्ण प्रज्ञाचार्य: ( मध्वाचार्यः) । शिष्यलक्षणं च शान्तो विनीतः शुद्धात्मा श्रद्धावान् धारणे क्षमः । समर्थश्च कुलीनश्च प्राज्ञः सच्चरितो धनी ॥ एवमादिगुणैर्युक्तः शिष्यो भवति नान्यथा ( तन्त्रसा० ) इति । अत्रोच्यते गुरुता शिष्यता वापि तयोर्वत्सरवासतः इति । तथा चोक्तं सारसंग्रहे सद्गुरुः स्वाश्रितं शिष्यं वर्षमात्रं प्रतीक्षयेत् । वर्षैकेन भवेद्योग्यो विप्रो गुणसमन्वितः । इत्यादि । आचारं शासयेद्यस्तु स आचार्य उदाहृतः । स आचार्यपराधीनस्तद्वाक्यं धार्यते हृदि || शासने स्थिरवृत्तिश्च शिष्यः सद्भिरुदाहृतः ( पद्मपु० उ० अ० २५ ) । शीत: - १ ( गुणः ) स्पर्शविशेषः । यथा शीतस्पर्शवत्य आपः ( त० सं० ) इत्यादौ । अत्र शीतत्वं च स्पर्शनिष्ठो जातिविशेषः प्रत्यक्षसिद्धः इति ज्ञेयम् । २ शीतस्पर्शयुक्तः पदार्थः । यथा शीतं शिलातलम् ( मु० १ ) इत्यादौ शीतशब्दस्यार्थः । ३ वृक्षविशेषः । शुक्रम् — १ मज्जातश्चरमधातुः । अत्रोक्तम् रसाद्रक्तं ततो मांसं मांसान्मेदः प्रजायते । मेदसोस्थि ततो मज्जा मज्जाच्छुक्रस्य संभवः || ( भावप्र० ) इति । ततः स्थूलो भागो रसो मासेन पुंसां शुक्रम् स्त्रीणां चार्तवं शुक्रं च भवति । उक्तं च सुश्रुते एवं मासेन रसः शुक्रो भवति स्त्रीणां चेति 1 एवं च रस एव केदारकुल्यान्यायेन सर्वान् धातून् पूरयन मासेन नव
1
I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org