________________
न्यायकोशः।
८७९ शास्त्रमित्यभिधीयते ॥ यथानुकूलमेतस्य तच्च शास्त्रं प्रकीर्तितम् । अतोन्यो प्रन्थविस्तारो नैव शास्त्रं कुवर्त्म तत् ॥ ( मध्वभाष्य०१।१।३ पृ०१५) इति । असच्छास्त्रं तु बौद्धचार्वाकादिप्रणीतशास्त्रम् । सांख्ययोगादिकं पाशुपतादिशास्त्रं च स्वबुद्धिरचितत्वेनासदेवेति विभावनीयम् । तद्यथोक्तम् अतो वेदविरुद्धार्थशास्त्रोक्तं कर्म संत्यजेत् । स्वबुद्धिरचितैः शाः प्रताउँह च बालिशान् ॥ विघ्नन्ति श्रेयसो मार्ग लोकनाशाय केवलम् । निन्दन्ति देवता वेदास्तपो निन्दन्ति सहिजान् ॥ तेन ते निरयं यान्ति ह्यसच्छास्त्रनिषेवणात् । श्रुतिस्मृतिसदाचारविहितं कर्म शाश्वतम् ॥ स्त्रं वं धर्म प्रयत्नेन श्रेयोर्थीह समाचरेत् । स्वबुद्धिरचितैः शास्त्रैर्मोहयित्वा जनं नराः ॥ तेन ते निरयं यान्ति युगानां सप्तविंशतिम् ( पद्मपु० अ० १७ ) ( वाच० ) इति । तामसशास्त्राणि च पद्मपुराणे पार्वती प्रतीश्वरेणोक्तानि यथा शृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमम् । येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि ॥ प्रथमं हि . मयैवोक्तं शैवं पाशुपताभिधम् । मच्छक्त्यावेशितैविप्रैः संप्रोक्तानि ततः परम् ॥ कणादेन तु संप्रोक्तं शास्त्रं वैशेषिकं महत् । गौतमेन तथा न्यायं सांख्यं तु कपिलेन वै ॥ द्विजन्मना जैमिनिना पूर्व वेदमपार्थतः । निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् ॥ धिषणेन च संप्रोक्तं चार्वाकमतिगर्हितम् । दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा ॥ बौद्धशास्त्रमसत्प्रोक्तं नग्मनीलपटादिकम् । मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमेव च ॥ मयैव कथितं देवि कलौ ब्राह्मणरूपिणा । अपार्थ श्रुतिवाक्यानां दर्शयल्लोकगर्हितम् ॥ कर्मस्वरूपत्याज्यत्वमत्र च प्रतिपाद्यते । सर्वकर्मपरिभ्रंशान्नैष्कम्यं तत्र चोच्यते ॥ परात्मजीवयोरैक्यं मयात्र प्रतिपाद्यते। ब्रह्मणोस्य परं रूपं निर्गुणं दर्शितं मया ॥ सर्वस्य जगतोप्यस्य नाशनार्थ कलौ युगे। वेदार्थवन्महाशाखं मायावादमवैदिकम् ॥ मयैव कथितं देवि जगतां नाशकारणात् ( सांख्प्रवचनभाष्यप्रस्तावनायां धृतानि पद्मपुराण
वचनानि पृ० ६-७ ) ( वाच० )। शिक्षा-१ [क] कर्तव्यत्वेन ज्ञानम् ( राम० )। यथा ग्रन्थारम्भे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org