________________
न्यायकोशः।
लौकिकः शब्द आप्तोक्त एव प्रमाणभूतः । वैदिकस्तु सर्व एव प्रमाणभूतः । परमाप्तेन भगवता प्रणीतत्वात् । प्रकारान्तरेणापि प्रमाणशब्दो द्विविधः दृष्टार्थः अदृष्टार्थश्च । तत्राद्यो घटोस्ति इत्यादिरूपः । द्वितीयः स्वर्गनरकापूर्वादिशब्दः इति । अप्रमाणशब्दस्तु वह्निना सिञ्चेत् गौरश्वः पुरुषो हस्ती इत्यादिरूपः इति । अत्र शब्दो न प्रमाणम् । शाब्दज्ञानं तु लैङ्गिकमेव । तथा च शब्दोनुमान एवान्तर्भवति इति
वैशेषिकमतम् ( वै० ९।२।३ ) । वैशेषिकादीनामाशयस्तु प्रमाण। शब्दव्याख्यानावसरे ( पृ० ५५४ ) प्रकटीकृतः । नैयायिकास्तु पृथगेव
शब्दो मानम् । तत्र प्रमाणं सूत्रम् आप्तोपदेशसामर्थ्याच्छब्दादर्थ। संप्रत्ययः (गौ० २।११५२) इति । न त्वनुमानविधया मानम् । शब्द
स्यार्थाव्याप्यत्वात् । न हि यत्र शब्दस्तत्र घटानयनादिरूपोर्थः इति . व्याप्तिः । शब्दस्याकाशवृत्तित्वात् । घटादेश्च तदवृत्तित्वात् । (न्या०म०
४ )। तथा च शब्दो ह्यतिरिक्तं प्रमाणम् । तच्च शब्दात्प्रत्येमि इत्यनुव्यवसायगम्यज्ञानस्य प्रत्यक्षानुमित्यादिप्रतीतितो विलक्षणत्वेन तादृश
ज्ञानकरणत्वेन सिद्ध्यति इत्याहुः (त० दी० )। अत्र शब्दस्य साधुत्वं . च शक्तत्वमेव । अपभ्रंशादितः ( गाव्यगगर्यादिशब्दतः ) शक्ति। भ्रमाच्छाब्दबोधः इति नैयायिकमीमांसकादय आहुः । वैयाकरणास्तु '. यः शब्दो यत्रार्थे व्याकरणे व्युत्पादितः स तत्र साधुः । अपभ्रंशा• नामपि शक्तत्वमस्त्येव इत्याहुः ( वै० सा० शक्तिविचा० पृ० १५१)।
अत्र शब्दस्यार्थविशेषान्वयबोधने साधुत्वं च व्याकरणैकव्यञ्जिका पुण्य- जनकतावच्छेदकजातिः ( वै० सा० द० पृ० १०३ ) । शब्दो ....द्रव्यम् इति भट्टमीमांसका आहुः । अत्रानुमानं प्रमाणं शब्दो
द्रव्यम् साक्षादिन्द्रियसंबन्धवेद्यत्वात् घटवत् इति । श्रोत्रं द्रव्यग्राहकम् निरवयवेन्द्रियत्वात् मनोवत् इति च । गुणवत्त्वाच्च शब्दो द्रव्यम् । संख्यादयोपि हि शब्दधर्मा अनुभूयन्ते ( न्या० ली० गु० पृ०
४९ ) । शाब्दिकास्तु शब्दमुभयस्वरूपमिच्छन्ति । तारत्वादयो गुणाः १. - शब्दनिष्टास्तदाश्रयत्वाच्छब्दस्य द्रव्यत्वम् आकाशरूपद्रव्याश्रयत्वाद्गुणत्वं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org