________________
न्यायकोशः।
अपक्षेपणम्- (कर्म ) [क] अधोदेशसंयोगहेतुः कर्म (त० सं० ) - (त० कौ० २०)। [ख ] तद्विपर्ययेण ( उत्क्षेपणविपर्ययेण ) . संयोगविभागकारणं कर्म (प्रशस्त० पृ० ३७ )। तल्लक्षणं च
अधोदेशसंयोगजनकक्रियानुकूलक्रियात्वम् ( ल० व ०३८.)। अपगमः-स्पन्दः ( ग० हेतु० )। यथा वृक्षादपैतीत्यादौ धात्वर्थः । अपचिकीर्षा-( द्रोहः ) अहितेच्छा ( ग० व्यु० ४ )। अपदेशः-१ कथनम् ( गौ० वृ० ३।२।२३ ) । यथा नोत्पत्तिकारणा• नपदेशात् ( गौ० ३।२।२३ ) इत्यादौ । २ हेतुः। यथा सोनपदेशः
इत्यादौ (वै० ३।१।३)। अपरत्वम्-१ व्याप्यत्वम् । यथा सामान्यं द्विविधं प्रोक्तं परं चापरमेव च
(भा०प० श्लो० ८) इत्यादौ अपरत्वशब्दस्यार्थः । अल्पदेशवृत्तित्वम् (मु० १।३४ )। यथा घटत्वजार्द्रव्यत्वपृथिवीत्वे अपेक्ष्याल्पदेशवृत्तित्वम् । २ ( गुणः ) अपरव्यवहारे असाधारणं कारणम् ( त० सं० ) (त० कौ० ६) । अपरव्यवहारजनकतावच्छेदकतादृशप्रकारताश्रयत्वं
लक्षणमित्यर्थः ( वाक्य. ) । यथा अयं कनिष्ठः अयं समीप इत्यादौ :कनिष्ठसमीपयोरपरत्वम् (वाक्य०)। तद्विविधम् । दिकृतम् कालकृतम् । -- समीपस्थे दिकृतमपरत्वम् । कनिष्ठे कालकृतमपरत्वम् (त० सं०)। - पर्यायान्तरेणाप्यपरत्वप्रपञ्चः कथ्यते । तद्यथा यो यदपेक्षया संनिहितस्तत्र .. तदवधिकमपरत्वं दिकृतम् । अत्र दिक्पिण्डसंयोगोसमवायिकारणम् । .. संनिहितत्वज्ञानं निमित्तम् । तन्नाशश्च तन्नाशनिमित्तम् । दिक्कृतमपरत्वं .. मूर्तद्रव्यमात्रवृत्ति भवति । यो यदपेक्षया कनिष्ठस्तत्र तदवधिकमपरत्वं ... कालकृतम् । अत्र कालपिण्डसंयोगोसमवायिकारणम् । कनिष्ठत्वज्ञानं निमि
त्तम् । तन्नाशश्च तन्नाशनिमित्तम् । कालकृतमपरत्वं तु जन्यद्रव्यमात्रवृत्ति : भवति (त० कौ०६) (सि० च० १।१८)। अत्र दिक्कतत्वं च ज्ञाय
मानदिग्जन्यत्वम् ( वाक्य०)। अल्पतरमूर्तसंयोगविशिष्टशरीरज्ञानादपरत्वमुत्पद्यत इति (सि० च० १।१८)। यथा झळकीग्रामात्सोलापुरापेक्षया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org