________________
न्यायकोशः। - प्रसारणादिपूर्वकं निर्देशेन शक्तिग्रहो भवति । यथा बालं तवेयं माता " तवायं पिता अयं ते भ्राता कन्दलीफलमभ्यवहरति इति निर्देशेन : बालस्य मात्रादौ शक्तिग्रहः इत्याहुः (प्र० च० परि० १ पृ० ३८)। -- शिष्टं च समयशब्दव्याख्यानावसरे संपादनीयमित्यत्रैव विरम्यते । शक्यत्वम्-१ विषयतासंबन्धेन शक्त्याश्रयत्वम् (न्या० बो० ४ 6. पृ० १९) । यथा गवादेरर्थस्य गोपदशक्यत्वम् । २ समर्थनीयत्वम् 1 इति काव्यज्ञा आहुः । शक्यप्राप्तिः—पदवाक्यप्रमाणानां ज्ञानजननप्रयोजकत्वम् । इयं शक्य- प्राप्तिश्च अतिप्राचीननैयायिकानां मते दशानां न्यायावयवानामन्तर्गता । (वात्स्या० १।१।३२ ) (गौ० वृ० १।१।३२) (म० प्र० २
पृ० ३३ )। शतकृष्णलम्-सुवर्णशकलशतम् (जै० सू० वृ० अ० ८ पा० २
सू० २५ )। शत-(प्रत्ययः ) प्रकृतधात्वर्थकर्ता (तर्का० ४ पृ० १२)। यथा ___ पचन इत्यादौ शतृप्रत्ययार्थः । शपथः-[क] स्वाभिप्रायबोधानुकूलशपथकरणम् । यथा गोपी कृष्णाय
शपते इत्यादौ शपेरर्थः । अत्र कृष्णसंप्रदानकबोधानुकूलं शपथकरणम .. इति बोधः ( ल० म०)। [ख] सत्यताकरणाय दिव्यविशेषकरणम् । .. यथा एतद्यदि मिथ्या स्यात्तदा म एतदनिष्टं स्यात् इत्यादि ।
शब्दः—(गुणः) [क] श्रोत्रग्रहणो योर्थः स शब्दः । शब्दलक्षणं च . श्रोत्रग्राह्यगुणविभाजकधर्मवत्त्वम् ( वाक्य० ४) । अथ वा श्रवणे. न्द्रियजन्यलौकिकप्रत्यक्षविषयवृत्तिगुणत्वव्याप्यजातिमत्त्वम् । तादृशी .. जातिश्च शब्दत्वरूपा। गुणत्वव्याप्यजातिघटितलक्षणकरणेन अश्रुत- शब्दे नाव्याप्तिः । न वा सत्त्वगुणत्वादिकमादाय गुणान्तरेष्वतिव्याप्तिश्च - (वै० वि० २।२।२१)। शब्दस्त्वाकाशमात्रवृत्तिः बायैकेन्द्रियग्राह्यः ... द्विक्षणावस्थायी तृतीयक्षणे नश्यति च । अत एवानित्यः इति नैयायिक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org