________________
न्यायकोशः ।
८५९
1
1
ग्रहो यथा स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः इत्यादिना नाकादिपदस्य स्वर्गे शक्तिग्रहः । गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति सुषीमः शिशिरो जडः चूर्णे क्षोदः इत्यादितश्व कोशाच्छक्तिग्रहः इति । (४) आप्तवाक्यादपि शक्तिग्रहो यथा कोकिलः पिकपदवाच्यः इत्याद्याप्तवाक्यात् पिकादिपदानां कोकिले शक्तिग्रहः इति । ( ५ ) व्यवहारादपि शक्तिप्रहो यथा घटं नय गामानय इत्याद्यावापोद्वापाभ्यां पार्श्वस्थबालस्य घटादिपदस्य घटमात्रै शक्तिप्रदो भवति इति । ( ६ ) वाक्यशेषादपि शक्तिग्रहो यथा यवमयश्चरुर्भवति इत्यत्र यवपदस्य दीर्घशूकविशेषे कङ्गौ वा शक्तिः इति संदेहे वाक्य शेषाद्दीर्घशूकविशेषे शक्तिर्निर्णीयते । वाक्यशेषस्तु यत्रान्या ओषधयो म्लायन्ते अथैते मोदमाना इवोत्तिष्ठन्ति इति 1 वसन्ते सर्वसस्यानां जायते पत्रशातनम् । मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः ।। (मु० ४ पृ० १७७ ) इति च । यथा वा स्वाराज्यकामोग्निष्टोमेन यजेत इत्यादिविधिशेषीभूतेभ्यः यन्न दुःखेन संभिन्नं न च प्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वः पदास्पदम् ॥ इत्यादिवाक्येभ्यः स्वरादिपदस्य स्वर्गसुखादौ शक्तिग्रहः ( श० प्र० टी० पृ० २४) । (७) क्वचित् विवरणादपि शक्तिमहो यथा घटोस्ति इत्यस्य कलशोस्ति इत्यनेन विवरणाद्घटपदस्य कलशे शक्तिग्रहः । यथा वा पचति इत्यस्य पाकं करोति इत्यनेन विवरणादाख्यातस्य यत्नार्थकत्वं कल्प्यत इति । कल्पनं तु आख्यातं यत्नत्वविशिष्टे शक्तम् यत्नत्वविशिष्टशक्तकरोतिप्रतिपादितार्थप्रतिपादकत्वात् इति ( दि० ४ पृ० १७७) । (८) प्रसिद्धपदस्य सांनिध्यादपि शक्तिग्रहो यथा इह सहकारतरौ मधुरं पिको रौति इत्यादी पिकपदस्य मधुरादिप्रसिद्धपदसांनिध्यात्कोकिले शक्तिग्रहः । यथा वा नीरूपः स्पर्शवान् वायुः निःस्पर्श मूर्तिमन्मनः इत्यादौ रूपशून्यस्पर्शवदादिषु वाय्वादिपदस्य शक्तिमहः । यथा वा सत्कृत्यालंकृतां कन्यां ददानः ककुदः स्मृतः इत्यादावुक्तरीत्या कन्यादात्रादिषु ककुदादिपदस्य शक्तिग्रहः ( मु० पृ० १७७ ) ( श० प्र० लो० २० टी० पृ० २३-२४ ) इति (१०) वेदान्तिनस्तु अङ्गुली
1
।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org