________________
- न्यायकोशः। [3] पदपदार्थयोर्वाच्यवाचकभावनियामकं संबन्धान्तरं शक्तिः इति शाब्दिका वदन्ति (वै० सा० द०) ( ल० म०)। [च] अविनाभाव एव शक्तिः इति प्राश्चः अङ्गीचक्रुः (त० प्र० ख० ४ पृ० ३७ )। न्यायमते शक्तिस्त्रिविधा योगः रूढिः योगरूढिश्चेति । तत्राद्या पाचकादिपदेषु । द्वितीया घटादिपदेषु । तृतीया पङ्कजादिपदेषु (त० दी० )। अत्र यौगिकरूढिस्तुरीयापि शक्तिरस्ति इति केचिद्वदन्ति । माध्ववेदान्तिनस्तु महायोगाख्यामपि वृत्तिमङ्गीचक्रुः (प्र० च० पृ० ३९) । प्राभाकरास्त्वेवं पदशक्तिं विभजन्ते। पदशक्तिर्द्विविधा आनुभाविका स्मारिका च । आनुभाविका शाब्दानुभवजनिकेत्यर्थः । स्मारिका पदार्थस्मृतिजनिकेत्यर्थः (त० प्र० ४ पृ० २८ )। तत्राद्या कार्यान्विते । पदात्कार्यान्वितस्यैवानुभवात् । द्वितीया तु जाती (न्या० म० ४ पृ० ७-८) (दि. ४) (प्र० च० ३९)। पदाज्जात्युपस्थितेरेवानुभूयमानत्वात् इति भावः ( म०प्र० ४ पृ०४०)। अथ तत्तन्मते तत्तदर्थेषु पदानां शक्तेर्दिगिदानी प्रदर्श्यते । गवादिपदानां जात्याकृतिविशिष्टव्यक्तौ शक्तिः इति संप्रदायविदो नैयायिकाः प्राहुः । जातौ व्यक्ती वैशिष्ट्ये च एका शक्तिः इत्यर्थः ( त० प्र० ख० ४ पृ० २५ ) । आकाशपदे तु निरवच्छिन्नैव शक्तिः । व्यक्तीनामानन्त्याभावेनानुगमकधर्मानपेक्षणात् ( त० प्र०.४ पृ० ३२ ) इति । व्यक्तावेव शक्तिः न तु गोत्वादिजातावपि इति नव्या आहुः। जातिविशिष्टव्यक्तौ शक्तिः इत्यपरे अङ्गीचक्रुः । अत्र जातिशब्दः शब्दप्रवृत्तिनिमित्तपरः । तथा च आकाशादयः सर्वेपि शब्दाः प्रवृत्तिनिमित्तविशिष्टवस्तुवाचिनो भवन्ति इत्याशयः । घटशब्दो घटघटत्वयोः शक्तः । शुक्लंशब्दो गुणगुणिनोः शक्तः । गतशब्दः क्रियातदाश्रययोः शक्तः । दण्डिशब्दो दण्डदेवदत्तयोः शक्तः इत्यन्ये आहुः । वेदान्तिनस्तु गवादिपदानां विशेष्यतया व्यक्तय एव वाच्याः। आनयनादिकं तु विशेषणवादिना वाच्यम् इत्याहुः । एके तु गवादिशब्देषु जातिः देवदत्तादिसंज्ञाशब्देषु व्यक्तिः सानादिमच्छब्देषु आकृतिः इत्येवं त्रितयमपि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org