________________
न्यायकोशः ।
1
विशेषाः प्राभाकरास्तु शक्तिः पदार्थान्तरमेव न तु कारणत्वरूपा इत्याहुः ( नील० पृ० ४६ ) ( दि० १ पृ० २२ ) । अत्रैवं शक्तिं साधयन्ति प्राभाकराः । ईश्वरवत्कार्येणैव शक्तिरप्यनुमीयते । तथा चानुमानम् वह्निर्दाहानुकूलाद्विष्टातीन्द्रियधर्मसमवायी दाहरूपकार्यजनकत्वादात्मवत् इति ( प०मा० ) । अयं भावः । यादृशादेव करानलसंयोगाद्दाहो जायते तादृशादेव सति प्रतिबन्धके न जायते । अतः यदभावात्कार्याभावः तद्वयादावभ्युपेयम् । तेन विना तदभावात् । तथा च व्यतिरेकमुखेन शक्तिसिद्धिः इति ( चि० २ परिशि० पृ० २४ ) । अत्र वदन्ति । इयं शक्तिर्न द्रव्यात्मिका । गुणादिवृत्तित्वात् । अत एव न गुणात्मिका कर्मात्मिका वा । न च सामान्याद्यन्यतमरूपा । उत्पत्तिमत्त्वे सति विनाशित्वात् इति शक्तिपक्ष : ( दि० १।१ पृ० २३ ) । अत्र संग्रह श्लोकः न द्रव्यं गुणवृत्तित्वाद्गुणकर्म बहिष्कृता । सामान्यादिषु सत्त्वेन सिद्धा भावान्तरं हि सा ॥ इति । एवम् ज्ञातता वैशिष्ट्यं सादृश्यं च पदार्था - न्तरमूह्यम् (न्या०ली० पृ० २ ) । नैयायिकास्तन्न सहन्ते । तथा हि तृणारणिमणि फूत्कारादिव्यक्तीनामानन्त्येन प्रतिव्यक्ति भावहेतुजानन्तशक्तिस्वीकारे गौरवम् । तावदनन्तव्यक्तिजन्यावान्तरवह्निव्यक्तिषु विशेषजाति कल्पने लाघवम् इति तदेव कल्प्यते ( चि० २ परिशिष्ट ईश्वरवादः पृ० ३३-३४ ) ( नी० ल० पृ० ४६ ) इति सहजशक्तिनिरासः । एवम् मीमांसकाभिमता व्रीह्यादिषु प्रोक्षणादिसंस्कारजन्याधेयशक्तिरपि निरस्ता वेदितव्या । पादाहतो युवतिभिर्विकसत्यशोकः शोकं जहाति बकुलो मुखसीधुसिक्त: । आलिङ्गितः कुरबको विकसत्यजमालोकितस्तिलक उत्कलिको विभाति । इत्युक्तरीत्या कामिनीचरणाभिघातदोहदादिभिः अशोकपुष्पोत्कर्षदर्शनादपि नाधेयशक्तिः । समयविशेषावच्छिन्न चरणदोहदादिसंयोगध्वंसस्यैव कारणत्वात् । अथ वा चरणाभिघाताकृष्टभागान्तजनितवृक्षादेव तदुपपत्तिः । कालान्तरे पुष्पा - द्युत्कर्षात् । दुःखावयत्रोपचयावश्यंभावेन वृक्षभेदावश्यकत्वात् । नापि ताम्र कांस्यादावम्लभस्मसंयोगादिजन्यशुद्धिरूपा आधेयशक्तिः । तत्संयोग
८५२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org