________________
न्यायकोशः। ग्रहविरोधितानवच्छेदकप्रकृतपक्षप्रकृतसाधनवैशिष्ट्यग्रहविरोधितावच्छेदकरूपशून्यस्य ज्ञानस्य विषयः असिद्धिः ( दीधि० २ पृ० २१७ ) । यथा पर्वतो वह्निमान् काश्चनमयधूमात् इत्यादौ धमनिष्ठः काञ्चनमयत्वाभावो व्याप्यत्वासिद्धिः । प्राचीनास्तु [ग] व्यर्थविशेषणघटितं हेतुतावच्छेदकम् (वै० वि० ३।१।१५ पृ० १५७ )। स्वसमानाधिकरणव्याप्यतावच्छेदकधर्मान्तरघटितमित्यर्थः । ( दीधि० २ पृ० ५९)। इदं च हेत्वसिद्धिः इत्युच्यते । हेवसिद्धिस्तु साधनाप्रसिद्धिरेव इति विज्ञेयम् । यथा पर्वतो वह्निमान् प्रमेयधूमादित्यादौ प्रमेयधूमत्वादिकं प्रमेयत्वरूपव्यर्थविशेषणघटिततया व्याप्यत्वासिद्धम् । [५] हेतुतावच्छेदके व्याप्यतानवच्छेदकत्वमपि भवति व्याप्यत्वासिद्धिः । तल्लक्षणं तु साध्यसंबन्धितावच्छेदकत्वप्रकारकहेतुतावच्छेदकविशेष्यकग्रहत्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वम् ( ल० व० )। यथा पर्वतो वह्निमानीलधमात् इत्यादौ नीलधुमत्वस्य गुरुतया व्याप्यतानवच्छेदकत्वं व्याप्यत्वासिद्धिः इति वदन्ति । अयमत्र प्राचामभिप्राय: । नीलधुमत्वं हि समानाधिकरणलघुधमत्वघटितम् इति धूमत्वमेव व्याप्यतावच्छेदकम् न तु नीलधूमत्वम् । अतस्तदवच्छिन्नव्याप्तेर सिद्धिः (म० प्र० २ पृ० २७-२८ ) इति । अथ वा नीलधमत्वादेर्न व्याप्यतावच्छेदकत्वम् समानाधिकरणसंभवदवच्छेदकान्तरमपेक्ष्य गुरुत्वात् ( दीधि० २ पृ० २१८ ) इति । यद्वा व्याप्तिर्हि साध्यसंबन्धितावच्छेदकरूपा। गुरुधर्मश्च साध्यसंबन्धितानवच्छेदकः । अतो नीलधुमत्वादेः साध्यसंबन्धितानवच्छेदकत्वान्न व्याप्तिस्वरूपत्वम् ( गौ० वृ० १।२।८ ) इति । अत्रायमभिप्रायः । गुरुधर्मस्य हेतुतावच्छेदकत्वस्थले सर्वत्र पशुमान् सास्नादिमतः इत्यादावपि प्राचीन
याप्यत्वासिद्धिर्नाङ्गीक्रियते । अपि तु स्वसमानाधिकरणव्याप्यतावच्छेदकधर्मान्तरघटितस्थल एव (राम० २ पृ० १६२ )। इति । अत्र नव्यास्त्वेतन्नाङ्गीकुर्वन्ति । तथा हि व्यर्थविशेषणस्थले न व्याप्यत्वासिद्धिहेत्वाभासः। पुरुषस्त्वधिकेन निगृह्यते इति ( दीधि०) (दि० २
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org