________________
न्यायकोशः।
८४३ साध्यसंबन्धोवच्छिद्यते स एव तत्र साधने विशेषणमुपाधिः इति वदन्ति । अत एव च साधनाव्यापकत्वे सति साधनावच्छिन्नसाध्यव्यापकत्वं लक्षणं ध्रुवम् ( चि० २ पृ० ८ )। अत्रेदं बोध्यम् । उपपत्तिः युक्तिः । लिङ्गम् व्याप्यम् व्याप्तम् इति पर्यायः (प्र० प० पृ० ११ टी० पृ० २९ ) (प्र० च० पृ० १९) इति । [ग] यत्समानाधिकरणान्योन्याभावप्रतियोगिता येनावच्छिद्यते तत् तस्य व्याप्यम् ( न्या० सि० दी० पृ. ५६ )। यथा अयोगोलकाद्यन्तर्भावेन वह्निसमानाधिकरणान्योन्याभावप्रतियोगिता धूमेनावच्छिद्यत इति धूमो वढे
प्प्यः । [घ] व्यभिचारित्वाभावः । यथा सोपाधिको व्याप्यत्वासिद्धः इत्यादौ व्याप्यत्वशब्दस्यार्थः ( न्या० बो०)। २ [क] न्यूनवृत्तित्वम् । यथा द्रव्यत्वव्याप्या जातिः इत्यादौ व्याप्यत्वशब्दस्यार्थः । [ख ] अल्पदेशवृत्तित्वम् । यथा द्रव्यत्वस्य सत्तापेक्षया व्याप्यत्वम्
( अपरत्वम् ) ( मु० १ पृ० ३७ )। व्याप्यत्वासिद्धः--( हेत्वाभासः) [क] यत्र व्याप्ति वगम्यते सः
( त० भा० पृ० ४७ ) । स चासिद्धप्रभेदः इति बोध्यम् । लक्षणं तु वक्ष्यमाणा व्याप्यत्वासिद्धिरेव । व्याप्तेरग्रहो द्विधा संभवति । तदुच्यते। सत्या एव क्वचिद्व्याप्तेरग्रहात्कुत्रचित्पुनः । व्याप्तेरभावादित्यस्य द्वैविध्यं तद्विदो विदुः ॥ (त० व० २।३।४४ ) इति । [ख ] साध्यव्याप्यतावच्छेदकरहितो हेतुः । यथा पर्वतो वह्निमान् काश्चनमयधूमादित्यादी हेतुाप्यत्वासिद्धः (प्र० प्र० ) ( त० कौ० २ पृ० १५)। अत्र च व्याप्यतावच्छेदकत्वेनाभिमतं काञ्चनमयत्वम् तद्धमे नास्ति इति धूमो हेतुाप्यत्वासिद्धः। एतज्ज्ञानं च परामर्शप्रतिबन्धकम् । धूमे काञ्चनमयत्वं नास्ति इति ज्ञाने सति वह्निव्याप्यकाञ्चनमयधूमवान् पर्वतः इति परामर्शसंभवात् । एतस्य परामर्शस्य धूमे काञ्चनमयत्वसंबन्धावगाहित्वात् (त० कौ० २ पृ० १५ ) इति । तथा च अनुमितिप्रतिबन्धकताघटितं हेत्वाभाससामान्यलक्षणमसिद्धहेतौ संपद्यते इति भावः । अत्र प्रसङ्गत इदं विज्ञेयम् । स्वसमानाधिकरणव्याप्यता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org