________________
ટક્કર
न्यायकोशः। व्याप्तेः । नियमः अव्यभिचारः । तथा च अव्यभिचरितसाध्यसंबन्धो व्याप्तिः इत्युक्तं भवति इत्याहुः (प्र० प० टी० वेदेश० पृ० ३० )। व्याप्यव्यापकयोर्वैयधिकरण्येपि कचिव्याप्तिः । सा च उपरि सविता भूमेरालोकवत्त्वादित्यादावनुपपत्त्या स्वीक्रियते (म० प्र० ४ पृ० ६९)। अत्रेदं बोध्यम् । ( १ ) कयोश्चित् हेतुसाध्ययोः समानदेशकालयो
र्व्याप्तिः । यथा रसस्य रूपेण । ( २ ) कयोश्चित्समानदेशत्वेपि भिन्नकालयोः । यथा धूमस्याग्निना । ( ३ ) कयोश्चित्समानकालत्वेपि भिन्नदेशयोः । यथा कृत्तिकोदयस्य रोहिण्युदय आसत्या । (४) कयोश्चिद्भिन्नदेशकालयोः । यथा अधोदेशे नदीपूरस्य ऊर्ध्वदेशे वृष्टया ।
(५) कस्यचित्कादाचित्कस्य समानदेशत्वेपि सर्वकालीनेन । यथा . . पतनस्य गुरुत्वेन । (६) कस्यचित्समानदेशत्वेपि सार्वकालिकस्य
कादाचित्केन । यथा शरीरत्वस्य विनाशित्वेन । (७) कस्यचित्प्रदेश वर्तिनो व्याप्यवर्तिना । यथा संयोगस्य द्रव्यत्वेन । (८) कस्यचिद्व्याप्यवर्तिनः प्रदेशवर्तिना । यथा रूपस्य संयोगेन । ( ९) कयोश्चिदेकावर्तिनोाप्यवर्तिनोरप्यवयवभेदेन । यथा तुलोन्नमनावनमनयोः इत्यादि (प्र० प० पृ० १३-१४ ) । तथा च व्याप्तिस्मरणसहकृतलिङ्गस्य सम्यग्ज्ञानम् सम्यग्ज्ञातं वा लिङ्गम् व्याप्तिप्रकारानुसारेण समुचितदेशादौ लिङ्गप्रमां जनयत् अनुमानम् इत्युक्तं भवति । अनुमानस्य द्विविधं सामर्थ्यम् व्याप्तिः समुचितदेशादौ सिद्धिश्च । न तु पक्षधर्मता.. नियमः ( प्र० प० पृ० १४)। व्याप्यस्य पक्षधर्मत्वं नाम समुचित.. देशादिवृत्तित्वम् (प्र० च० पृ० १९)। व्याप्यत्वम्-१ [क] व्याप्त्याश्रयत्वम् (मु० २)। अत्रार्थे विग्रहः ।
ब्याप्यते इति व्याप्यम् (वि आप्ण्यत्)। तस्य भावो व्याप्यत्वम् व्याप्तिकर्मत्वम् इति । यथा वह्निव्याप्यो धूमः इत्यादौ धूमस्य व्याप्यत्वम् । [ख ] यत्सामानाधिकरण्यावच्छेदकावच्छिन्नं यस्य स्वरूपं तत्तस्य व्याप्यम् । यथा वह्निसामानाधिकरण्यं धूमे धूमत्वेनावच्छिद्यते । सोपाधौ तूपाधिना । अत एव साधनतावच्छेदकभिन्नेन येन साधनताभिमते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org