________________
न्यायकोशः।
८३१ भवति इति परशुदारुसंयोगो व्यापारो भवति इति । एवं यागादे
ापारः अदृष्टमित्याह्यम् । शिष्टं तु करणशब्दे दृश्यम् । २ [क] प्रवृत्तिविषयः । यथा देवदत्तो ग्रामं गच्छतीत्यादौ गमधातुनोत्तरदेशसंयोगानुकूला या क्रिया बोध्यते स व्यापारः । एवं सर्वत्र शाब्दबोधे धात्वर्थव्यापार उह्यः । [ख] शाब्दिकास्तु पदान्तरसमभिव्याहाराप्रयोज्यसाध्यत्वप्रकारकाभिधानविषयो व्यापारः इति वदन्ति । स च व्यापारः भावयितुरुत्पादनक्रिया । तदुक्तं भर्तृहरिणा व्यापारो भावना सैवोत्पादना सैव च क्रिया ( वाक्यपदीये ) इति । ३ आधुनिकवैश्यास्तु
अर्थजनक उद्यमो व्यापार इत्याहुः । व्यापारित्वम्-व्यापारविशिष्टत्वम् । तच्च कचित् जनकतासंबन्धेन व्यापारविशिष्टत्वम् । यथा न हि व्यापारेण व्यापारिणोन्यथासिद्धिः ( त०
प्र० १ ) इत्यादौ इन्द्रियाद्यात्मकस्य करणस्य व्यापारित्वम् । व्यापित्वम्-व्यापकत्वम् । व्यातत्वम्-१ व्याप्तिविशिष्टत्वम् । यथा धूमो वह्निना व्याप्तः इत्यादौ ।
यदा वा साध्याभावव्याप्तो हेतुर्विरुद्धः (त० सं० ) समेन यदि नो व्याप्तः ( उदयनः ) इत्यादौ व्याप्तत्वम् । २ पूर्णत्वम् । ३ समाक्रान्तत्वं चेति
वेदान्तिन आहुः । ४ ख्यातत्वम् । ५ स्थापितत्वं चेति काव्यज्ञा आहुः । व्याप्तिः-संबन्धविशेषः । अत्र केचिदाहुः । केवलान्वयिनि केवलान्वयि
धर्मसंबन्धः । व्यतिरेकिणि साध्यवदन्यावृत्तित्वं व्याप्तिः । एतयोरनुमितिविशेषजनकत्वम् । अनुमितिमात्रे तु पक्षधर्मतैव प्रयोजिका । न चातिप्रसङ्गः । विशेषसामग्रीसहिताया एव सामान्यसामग्र्याः कार्यजनकत्वम् इति नियमात् इति (चि० २ पृ० ५)। स च साध्यसाधनस्थले [क] अनौपाधिकः संबन्धः । स चानुमित्यौपयिकः साधननिष्ठः साध्यस्य संबन्धः इति विज्ञेयम् । अत्र अनौपाधिकत्वं तु यावत् स्वव्यभिचारिव्यभिचारिसाध्यसामानाधिकरण्यम् । अथ वा यावत्स्वसमानाधिकरणात्यन्ताभावाप्रतियोगिप्रतियोगिकात्यन्ताभावासमानाधिकरणसाध्यसामाना
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org