________________
न्यायकोशः। प्रतियोगित्वाधिकरणयत्किंचिव्यक्त्यनुयोगिकत्वाभावः तदन्यत्वम् (ग० व्याप्तिनि० कूट० )। अत्र यत्पदं साध्यतावच्छेदकपरम् । इदं व्यापकत्वं तु प्रतियोगिताव्यापकत्वम् इति व्यवह्रियते । अत्र च वह्निधूमोभयवान्धूमादित्यादौ यदा पर्याप्तिसंबन्धेनोभयत्वस्य साध्यतावच्छेदकता विवक्षिता तदाप्यनेन परिष्कारेण व्यापकत्वं निर्वहति इति विज्ञेयम् । [छ ] अधिकदेशवृत्तित्वम् । यथा द्रव्यत्वस्य पृथिवीत्वाद्यपेक्षया व्यापकत्वम् ( परत्वम् ) (मु० १ पृ० ३७ ) । २ स्वरूपतः सर्वदेशसंबद्धत्वम् । यथा सामान्यस्य व्यापकत्वम् ( वै० उ० ।।३ पृ० ५३ )। ३ कचित् परममहत्परिमाणयोगः । यथा आकाशादे
र्व्यापकत्वम् ( वै० उ० ७१।२२)। ४ आधेयत्वम् (वृत्तित्वम् ) यथा शरीरव्यापकं स्पर्शग्राहकं त्वगिन्द्रियम् इत्यादौ । ५ तात्रिकास्तु सर्वाङ्गसंबन्धित्वम् । यथा अङ्गुलिव्यापकन्यासौ ( तत्रसा० ) इत्यादी न्यासविशेषे व्यापकत्वम् इत्याहुः ( वाच० )। ६ आच्छादकत्वम् इति
काव्यज्ञा आहुः। व्यापारः-१ यं जनयित्वैव यस्य यजनकत्वम् स तद्व्यापारः ( त० प्र०
२)। यथा लौकिकप्रत्यक्षे इन्द्रियस्येन्द्रियार्थसंनिकर्षषवं व्यापारः । तथा हि संनिकर्ष जनयित्वैवेन्द्रियस्य प्रत्यक्षजनकत्वम् इति प्रत्यक्षे संनिकर्ष इन्द्रियस्य व्यापारः । व्यापारत्वं च द्रव्यान्यत्वे सति भावत्वे सति तज्जन्यत्वे च सति तज्जन्यजनकत्वम् ( न्या० म० १ पृ० २ ) ( त० दी० ) ( सि० च० ) (त० कौ० )। करणजन्यत्वे सति करणजन्यफलजनकत्वम् इत्यर्थः ( म० प्र० १ पृ० ५ )। शिवादित्यमिश्रास्तु व्यापारत्वमखण्डोपाधिः इत्याहुः (न्या० म० १ पृ० २)। संनिकर्षषटुं च इन्द्रियेण जन्यते इन्द्रियजन्यं प्रत्यक्षं जनयति च इति व्यापारलक्षणाक्रान्तं भवति इति विज्ञेयम् । अनुमित्यादौ तु व्याप्तिज्ञानस्य परामर्शादिापारः । यथा वा कुठारेण दारु छिनत्ति इत्यादौ छिदाकरणपरशो
रुसंयोगो व्यापारः (प्र० प्र०)। तथा हि परश्वात्मकेन छिदाकरणेन जन्यः तेनैव जन्यायाः फलीभूतायाश्छिदात्मकक्रियाया जनकश्च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org