________________
न्यायकोशः। इत्यादौ व्यपदेशः । २ शाब्दिकास्तु मुख्यव्यवहारः। यथा व्यपदेशिवदेकस्मिन् ( व्या० परि० ) इत्यादी इति वदन्ति । अत्र व्यपदेशिना तुल्यं वर्तते (वतिः) इति विग्रहः । समुदितार्थस्तु एकस्मिन् असहायेपि व्यपदेशिवत् मुख्यवत् कार्य कर्तव्यम् इति । यथा अस्यापत्यम् इ. इत्यत्र अत इञ् (पाणि० ४।१।९५ ) इति सूत्रेण विधीयमानोदन्तप्रकृतिकोपि इब् केवलात् अशब्दादपि भवति । ३ संज्ञा (त्रिका० ) ४ कापट्यम् ( हेमच० ) ( वाच०)। ५ व्यपदेशो विरुद्धानुष्ठानम्
(जै० सू० वृ० अ० २ पा० ४ सू० २४)। व्यपवर्गः-समाप्तिः ( जै० सू० वृ० अ० २ पा० ४. सू० ४ )। व्यपेक्षा-१ अपेक्षा । २ वैयाकरणास्तु सामर्थ्यविशेषः । स च स्वार्थपर्यवसायिपदानामाकाङ्क्षादिवशाद्यः परस्परं संबन्धः सा व्यपेक्षा इत्याहुः। अन्ये तु अवयवार्थापेक्षणम् इत्याहुः । अत्रेदं विज्ञेयम् । व्यपेक्षायां समासो न भवति । किंतु एकार्थीभाव एव समासो भवति इति । तत्प्रपञ्चस्तु समासशब्दव्याख्याने दृश्यः । व्यभिचरितत्वम्- व्यभिचारः। व्यभिचारः-१ ( अनैकान्तिकत्वरूपो हेतुदोषः ) एकत्राव्यवस्था । यथा
नित्यः शब्दः अस्पर्शत्वात् ( वात्स्या० १।२।५) इति । यथा वा धूमवान्वरित्यादौ वढेधुमव्यभिचारः । शिष्टं च सव्यभिचारत्वशब्दव्याख्याने दृश्यम् । व्यभिचारलक्षणं च साध्यसाधनग्रहाविरोधिनो ज्ञानस्य विषयतया व्याप्तिग्रहप्रतिबन्धकतानतिरिक्तवृत्तित्वम् ( दीधि० २ पृ० २०३ ) (ग० २ हेत्वाभा० सामा० )। अत्रेदं बोध्यम् । व्यभिचारत्वस्य साधारणत्वासाधारणत्वानुपसंहारित्वात्मकेषु त्रिषु हेतुदोषेषु वर्तमानत्वेपि साधारणत्व एवार्थे व्यभिचारशब्दं प्रायशः प्रयुञ्जत इदानींतना नैयायिकाः इति । अत्रेदं प्रसङ्गतोधिकं बोध्यम्। व्यभिचारज्ञानविरहसहकृतसहचारज्ञानं व्याप्तिग्राहकम् । तत्र व्यभिचारज्ञानं द्विविधम् यथार्थम् अयथार्थ च । अयथार्थमपि द्विविधम् निश्चयः शङ्का च । व्यभिचार
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org