________________
८११
न्यायकोशः। वा वक्तव्यः (गौ० वृ० ५।१।२ ) इति । यथा वा क्रियाहेतुगुणयुक्तो लोष्टः परिच्छिन्नो दृष्टो न च तथा आत्मा तस्मान्न लोष्टवस्क्रियावानिति । न चास्ति विशेषहेतुः क्रियावत्साधाक्रियावता भवितव्यम् न पुनः क्रियावद्वैधादक्रियेण इति विशेषहेत्वभावाद्वैधर्म्यसमः ( वात्स्या०५।१।२) (नील०)। [ग] वैधयेण स्थापनाहेतुदूषकमुत्तरम् । यथा आत्मा सक्रियः क्रियाहेतुगुणवत्त्वाल्लोष्टवत् । क्रियाहेतुगुणश्चात्र क्रियोजनकवायुसंयोगादिरेवेति स्थापनायाम् उत्तरम् क्रियावतो लोष्टस्य साधाद्यदि क्रियावानात्मा तदा विभुत्वरूपतद्वैधानिष्क्रिय एव किं न स्यात् । न हि तत्साधाक्रियावता भवितव्यम् तद्वैधानिष्क्रियेण न भवितव्यम् इत्यत्र किंचिन्नियामकमस्ति ( नील० पृ० ४३ ) इति । वैधर्योदाहरणम्—व्यतिरेक्युदाहरणम् । वैधोपनयः-व्यतिरेक्युपनयः ।। वैनाशिक:-१क्षणिकः पदार्थः।२ सर्वस्य क्षणभङ्गुरत्वप्रतिपादको बौद्धागमः
३ बौद्धागमाभिज्ञः। केचित्तु मायावादिनः तार्किकस्यार्धवैनाशिकत्वं मेनिरे। ४ ज्योतिषशास्तु षण्नाडीचक्रस्थं जन्मनक्षत्रावधि त्रयोविंशं नक्षत्रम् इत्याहुः । ५ परतन्त्रः । ६ ऊर्णनाभिः (मेदि० ) ( वाच० )। वैभाषिकः-१ बौद्धविशेषः । अत्राधिकं च बौद्धः इति शब्दव्याख्याने दृश्यम्। २ शाब्दिकास्तु विभाषा निषेधविकल्पौ। तया प्रवृत्तो वैभाषिकः। यथा गिरति गिलति इत्यादौ लत्वं वैभाषिकम् । यथा वा शुशाव शिश्वाय शुशुवतुः शिश्वियतुः इत्यादौ संप्रसारणं वैभाषिकम् इत्याहुः (काशिका)।
अत्रार्थे प्रमाणं सूत्रम् न वेति विभाषा (पा० सू० १।१।४४ ) इति । वैयधिकरण्यम्-व्यधिकरणत्वम् । वैयर्थ्यम्-व्यर्थत्वम् । वैरम्-विरोधः । अत्रायं विशेषः । वैरं पञ्चसमुत्थानं मुनिभिः परिकीर्तितम् । स्त्रीकृतं वास्तुजं वाग्जं ससापत्नापराधजम् ॥ इति । तत्र स्त्रीकृतं कृष्णचेदिपयोः । वास्तुजं कुरुपाण्डवयोः । वाग्जं द्रोणद्रुपदयोः । सापत्नं नैसर्गिकमहिनकुलयोः । अपराधजं पूजनीब्रह्मदत्तयोः इति (भार० ) (वाच०)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org