________________
न्यायकोशः।
लिङ्गस्याभावदर्शनम् । तद्यथा यदद्रव्यम् तत् क्रियावन्न भवति यथा
सत्ता इति ( प्रशस्त० २ पृ० ३० )। वैधर्म्यनिदर्शनाभासः-लिङ्गानुमेयोभयाव्यावृत्ताश्रयासिद्धाव्यावृत्तविपरीत
व्यावृत्ताः । तद्यथा नित्यः शब्दः अमूर्तत्वान् यदमूतं तन्नित्यं दृष्टं यथा परमाणुः यथा कर्म यथा स्थाली यथा तमोम्बरवत् । यद्रव्यं तक्रियावदृष्टमिति च ( प्रशस्त० २ पृ० ४८ )।। वैधर्म्यम्-१ [क] व्यावृत्तो धर्मः ( वै० उ० १।१।४ पृ० १६) विरुद्धो धर्मः इति फलितोर्थः (मु० १)। [ख] अवर्तमानो धर्मः। यथा यदुक्तं यस्य साधर्म्य वैधर्म्यमितरस्य तत् (प्रशस्त० १।१ पृ० ३९) ( भा० ५० श्लो० २९) इत्यादौ अभावस्य समवायिकारणत्वं वैधर्म्यम् । यदुक्तमित्यस्यार्थश्च ज्ञेयत्वादिकं विहाय यस्य पदार्थस्य यत्साधर्म्यमुक्तम् तदितरस्य तद्वैधर्म्यम् इति । ज्ञेयत्वादिकं तु न कस्यापि वैधर्म्यम् । केवलान्वयित्वात् इति भावः (मु०१)। अत्र साधर्म्यनिरूपणं तु साधर्म्यशब्दव्याख्यानावसरे संप्रादयिष्यते। [ग] तद्विरोधि. धर्मवत्त्वम् । यथा पाकस्थले श्यामघटवैधयं रक्तघटे ( वै० उ० ७।२।२ पृ० ३१२ )। २ व्यतिरेकः ( गौ० वृ० १।११३५)। यथा तथा
वैधात् ( गौ० १॥१॥३५ ) इत्यादौ । वैधर्म्यसमः- (जातिः ) [क] वैधयेणोपसंहारे तद्धर्मविपर्ययोपपत्ते
वैधर्म्यसमः ( गौ० ५।१।२ )। तदर्थश्च उपसंहारे साध्यस्योपसंहरणे वादिना कृते तद्धर्मस्य साध्यरूपधर्मस्य यो विपर्ययो व्यतिरेकः तस्य वैधर्पण केवलेन व्याप्त्यनपेक्षेण यदुपपादनं ततो हेतो+धर्म्यसम उच्यते। अत्र वैधयंत्वमात्रं गमकतौपयिकम् इत्यभिमानात् सत्प्रतिपक्षदेशनाभासोयम् । अनैकान्तिकदेशनाभासो वायम् (न्या० वा० ) इति वार्तिके अनैकान्तिकपदं सत्प्रतिपक्षपरम् ( गौ० वृ० ५।१।२)। [ख] वादिनान्वयेन व्यतिरेकेण वा साध्ये साधिते प्रतिवादिनो वैधय॑मात्रप्रवृत्तहेतुना तदभावापादनम्। यथा शब्दः अनित्यः कृतकत्वाद्बटवत् व्यतिरेकेणाकाशवद्वा इति स्थापनायाम् अनित्यघटवैधादमूर्तत्वान्नित्यः स्यात् विशेषो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org