________________
८०६
न्यायकोशः ।
I
भिहताः प्रनष्टाः ( वाच० ) इति । अथर्ववेदस्य पैप्पलादयो नव भेदा भवन्ति इति । वेदाङ्गानि षट् शिक्षा कल्पः व्याकरणम् निरुक्तम् छन्दः ज्योतिषं चेति ( आपस्त० सू० २।४।८।११ ) । उपाङ्गानि तु चत्वारि पुराणन्यायमीमांसा धर्मशास्त्राणि इति । यूपलक्षणछागलक्षणादिभेदेनाष्टादश परिशिष्टानि यजुषः । सर्वेषां वेदानामुपवेदा भवन्ति । तत्र ऋग्वेदस्यायुर्वेद उपवेदः यजुर्वेदस्य धनुर्वेदः सामवेदस्य गान्धर्ववेदः अथर्ववेदस्य शस्त्रशास्त्राणि भवन्ति इति । अथर्ववेदस्य स्थापत्यम् (अर्थशास्त्रम् ) उपवेदः इत्यपि पाठो ग्रन्थान्तरे दृश्यते । ऋग्वेदस्यात्रेयं गोत्रं वासुदेवं विदुर्बुधाः । काश्यपं च यजुर्वेदं रुद्रदेवं तु तं विदुः । सामवेदोपि गोत्रेण भारद्वाजः पुरंदरम् । अधिदेवं विजानीयात् वैतानं तु अथर्वणः ॥ इति । शिष्टं तु विष्णुपुराणे ( अंश० ३ अ०५ - ६ ) द्रष्टव्यम् | अत्रेदं विज्ञेयम् । वेदस्य छिन्नमूलप्रन्थतया उच्छिन्नत्वेपि अविगीतशिष्टाचारादेव तदनुमानम् । प्रलये पूर्वस्मृत्याचारयोरुच्छेदात् सर्गादौ नित्यसर्वज्ञेश्वरप्रणीतवेदमूलत्वं स्मृत्याचारयोः ( चि० ४ ) इति । अत्र पुनरपि श्रुतीनां नित्यत्वस्वतःप्रामाण्येश्वरोञ्च्चरितत्वादौ प्रमाणयन्ति स पर्यगाच्छुक्रम कायम - व्रणम् ( ई० ८ ) । यथेमां वाचं कल्याणीम् (यजुः ) । यो ब्रह्माणं विदधाति पूर्वम् यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ( वे० ६।१८ ) । अत एव नित्यत्वम् (प्र० सू० १।३।२९ ) । उक्तं तु शब्दपूर्वत्वम् ( जै० सू० १।१।२९ ) । निजशक्त्यभिव्यक्तेः : स्वतः प्रामाण्यम् ( सांख्यसू० ५/५१ ) । युगान्तेन्तहितान् वेदान् सेतिहासान्महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा ( स्मृति: ) । तद्वचनादान्नायस्य प्रामाण्यम् (वै० १।१।३ ) (१०/२/९) इत्यादीनि । चत्वारोप वेदाः प्रत्येकं द्विधा मन्त्रः ब्राह्मणं चेति । तत्र प्रमाणम् मन्त्रब्राह्मणयोर्वेदनामधेयम् ( बौधा ० सू० ) ( आपस्तम्ब ० ) इति । तत्र ऋग्वेदस्यैतरेय ब्राह्मणम् यजुर्वेदस्य तैत्तिरीयशतपथब्राह्मणे । सामवेदस्य गोपथब्राह्मणम् । अथर्ववेदस्य ताण्ड्य ब्राह्मणम् इति । ब्राह्मणं त्रिधा विधिवचनम् अर्थवादवचनम् अनुवादवचनं चेति
·
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org