________________
न्यायकोशः। तश्च स्वतः प्रमाणम् । अत्र सूत्रम् त्रैविद्यवृद्धानां तु वेदाः प्रमाणमिति निष्ठा ( आपस्त० सू० २।९।३।९) इति । मत्रायुर्वेदप्रामाण्यवच्च तत्यामाण्यमाप्तप्रामाण्यात् ( गौ० २।१।६८ ) इति च । स्वतःप्रामाण्यं च प्रमाणान्तरानधीनप्रमितिजनकत्वम् । वेदस्य स्वतःप्रामाण्यव्यवस्थापन तु धर्मब्रह्ममीमांसादौ तत्र तत्राचार्यैः कृतम् विस्तरभयात्तन्नात्र संगृहीतम्। किं च तद्वेदवाक्यम् अनेकविद्याधर्मस्थानम् देवतिर्यङमनुष्यवर्णाश्रमादिप्रविभागहेतुभूतं च । यथा अग्निमीळे पुरोहितम् (ऋग्वे० ) इषे त्वोर्जे त्व (यजुर्वे०) अग्न आयाहि वीतये (सामवे०) शं नो देवीरभिष्टय आपो भवन्तु पीतये (अथर्ववे०) इत्यादि । वेदत्वं च विजातीयधर्मजनकाध्ययनप्रतियोगित्वम् (कु० टी० ५)।अथ वा शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दजन्यवाक्यार्थज्ञानाजन्यप्रमाणशब्दत्वम् ( कु० टी० ५) (चि० ४ ) ( व० उ० ६।१।१ ) ( वै० वि० ६।१।१ )। अत्र लक्षणदोषं वारयति ईश्वरप्रमाया अजन्यत्वात् वेदार्थस्यानुमानविषयत्वेप्यनुमानादेर्वेदोपजीवकतया स्मृतीनां भारतादिभागस्य च वेदसमानार्थकत्वेपि शब्दजन्यधीजन्यत्वात् वेदादर्थं प्रतीत्यैव तत्प्रणयनात् (चि० ४)। अथ वा ऋग्यजुःसामाथर्वान्यतमत्वम् (वै० वि० ६।१।१)। अपूर्वार्थप्रतिपादकत्वे सति नित्यसर्वज्ञप्रणीतवाक्यत्वं वा वेदत्वं च अखण्डोपाधिः इति प्राश्च आहुः (म०प्र० ४ पृ० ६६ ) [ख] अपौरुषेयं वाक्यं वेदः इति मीमांसकाः प्रतिपेदिरे (लौ०भा० पृ० १३ ) ( सर्व० पृ० २७० जैमि० ) । वेदस्य नित्यत्वेनापौरुषेयत्वम् । तत्र प्रमाणं तु वाचा विरूपनित्यया इति श्रुतिः । यो ब्रह्माणं विदधाति पूर्वम् यो वै वेदा५श्च प्रहिणोति तस्मै ( श्वे० ६।१८ ) इति च श्रुतिः । नाचिकेतमुपाख्यानं मृत्युप्रोक्त सनातनम् । अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा इति स्मृतिः (प्र० च० परि० १ पृ०४१) ( माघ० भाष्य०) ( शाब० भा० १।१।२३ )। अपौरुषेयत्वं तु प्रमाणान्तरेणार्थमुपलभ्य विरचितं यत् तद्भिन्नत्वम् इति चिन्त्यम् । अत्र शङ्कते जैमिनिराचार्यः वेदांश्चैके संनिकर्ष पुरुषाख्याः ( जैमि० अ० १ पा० १ सू० २७) इति । तदर्थस्तु पुरुषेण हि समाख्यायन्ते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org