________________
न्यायकोशः ।
तीक्ष्णगतिजनकगुणत्वम् इति कश्चिदाह ( ल०व० ) । [ख] द्वितीयपतनासमवायिकारणम् ( सि० च० गु० पृ० ३५ ) । अत्र ं प्रथमपतनस्यासमवायिकारणं तु गुरुत्वमेव इति तद्यदासाय द्वितीयपदम् । [ग] द्वितीयादिक्रिया हेतु: ( प्र० प्र० ) ( त० दी० ) । [घ] कर्मजः संस्कारः । यथा यष्ट्यग्रे च समं स्थितो ध्वजपटः प्रान्ते च वेगानिलात् ( विक्रमोर्व० १४ ) इत्यादौ वेगः । स च वेगो मूर्तमात्रवृत्तिः ( प्र० प्र० ) ( भा० प० ) ( त० सं० ) ( त० कौ० ) । अत्र भाष्यम् वेगो मूर्तिमत्सु पञ्चसु द्रव्येषु निमित्तविशेषापेक्षात्कर्मणो जायते । नियतदिकक्रियाप्रबन्धहेतुः स्पर्शवद्रव्यसंयोगविरोधी । कचित् कारणगुणपूर्वप्रक्रमेणोत्पद्यते ( प्रशस्त० २ गुण० पृ० ५३ ) इति । वेगो द्विविधः कर्मजः वेगजश्च । तत्राद्यः शरादौ नोदनजनितेन कर्मणा जायमानो वेगः प्रसिद्धः । तेन च पूर्वकर्मनाशः । तत उत्तरकर्म । एवमग्रेपि । वेगं विना कर्मणः कर्मप्रतिबन्धकत्वात् पूर्वकर्मनाश उत्तरकर्मोत्पत्तिश्च न स्यात् ( मु० गु० पृ० २३२ ) इति । वेगजो वेगस्तु वेगवत्कपालजन्यघटे प्रसिद्धः ( भा० प० श्लो० १५९ ) ( मु० ) ( सि० च० गु० पृ० ३५ ) ( त० व० पृ० २३० ) । मीमांसकास्तु निरन्तरो गतिसंतान एव वेग इत्याहु: ( प० मा० ) । तन्न सहन्ते नैयायिकाः ।
1
1
I
1
1
गोपि गुणान्तरम् न क्रियासंततिमात्रम् । मन्दगतौ वेगप्रतीत्यभावात् । क्रियाक्षणानामाशूत्पादनिमित्तो वेगव्यवहार इति चेन्न । अलातचक्रादिषु क्रियाक्षणानां निरन्तरोत्पादव्ययवतां प्रत्येकमन्तराग्रहणेनाशूत्पादस्य प्रत्यक्षेणाप्रतीतेः । वेगप्रत्ययस्य च भावात् । व्यक्ता च लोके क्रियावेगयोर्भेदावगतिः। वेगेन गच्छति इति प्रतीते: ( न्या० क० साधर्म्य ० पृ० २२ ) ( दि० गु० पृ० २३३ ) । २ शारीरकशास्त्रज्ञा भिषजस्तु मूत्रविष्ठादिनि:सारणयत्नः इत्याहु: । अत्र प्रसङ्गत उदाह्रियते स्वभावतः प्रवृत्तानां मलादीनां जिजीविषुः । न वेगं धारयेद्वीरः कामादीनां च धारयेत् ॥ ( राजनि० ) इति । ३ समूहः इति काव्यज्ञा आहुः । वेद: - १ ( शब्दः ) [क] लौकिकवाक्यभिन्नवाक्यम् ( कु०टी० ५ ) तच्च ज्ञानसाधनं धर्मब्रह्मप्रतिपादकं शास्त्रम् मत्र ब्रह्माणभेदेन द्विविधं च ।
८०२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org