________________
न्यायकोशः। निरूपकत्वसंबन्धावच्छिन्नप्रतियोगिताकधननिष्ठहेतुत्वाद्यभावः कुलादौ प्रतीयते। विप्राय गां न ददाति इत्यादौ निरूपकत्वसंबन्धावच्छिन्नप्रतियोगिताकद्विजनिष्ठसंप्रदानत्वाभावो गवि प्रतीयते इति । एवमग्रेप्यूह्यम। नव्यास्तु तन्न स्वीकुर्वन्ति । पूर्वोक्तस्थलेषु जन्यत्वसंप्रदेयत्वादिकमेव तृतीयार्थः । तथा च स्वरूपसंबन्धावच्छिन्नप्रतियोगिको धनजन्यत्वाद्य
भाव एव तत्र प्रतीयते (ग० व्यु० का० १ ) इति । वृथाचेष्टा-स्वकर्तव्यताप्रयोजकेच्छाविषये स्वरूपायोग्यकर्म (मू० म०१)। __ यथा वृथाचेष्टां न कुर्वीत इत्यादी स्वर्णोद्देशेन कृतं चैत्यवन्दनं वृथाचेष्टा । वृद्धिः-१ [क] कारणवतो द्रव्यस्यावयवोपचयः । अवर्धत गौरिति
( वात्स्या० २।२।५९ )। [ख] अवयवोपचयः ( दि० १)। २ आकार ऐकार औकार एते त्रयो वर्णा वृद्धिः इति शाब्दिका वदन्ति । ३ व्यवहारज्ञास्तु उत्तमर्णस्य स्वदत्तद्रव्यमपेक्ष्याधमर्णाकारितोधिकलाभो ( व्याज बडि सुद ) वृद्धिः इत्याहुः । अत्रोक्तं नारदेन वृद्धिश्चतुर्विधा प्रोक्ता पञ्चधान्यैः प्रकीर्तिता। षड्विधान्यैः समाख्याता तत्त्वतस्तां निबोधत ॥ कायिका कालिका चैव चक्रवृद्धिरतोपरा । कारिता सशिखा वृद्धि गलाभस्तथैव च ॥ (वीरमित्रो० अ० २ ऋणादान० पृ० २९४) इति । वार्धषिके अशीतिभागो वृद्धिः स्यात् इति पुरुषार्थचिन्तामणिः (पृ० २८ )। ४ जननाशौचम् । वृद्धिर्नाम पुत्रजन्मादिनिमित्तोप
लक्षितः कालः (पु० चि० पृ० ३७७ ) । ५ भिषजस्तु औषधिविशेषः । - ६ रोमविशेषश्च इत्याहुः ( भावप्र० )। वृश्चिकी-(विष्टिः ) असिते. सर्पिणी ज्ञेया सिते विष्टिस्तु वृश्चिकी। सर्पिण्यास्तु ____ मुखं त्याज्यं वृश्चिक्याः पुच्छमेव च । (पुरु० पृ. ३१२ )। वेगः-१ ( गुणः संस्कारः ) [क] वेगत्वजातिमान् ( त० दी० गु० )
( त० को०)। लक्षणं च क्रियाजन्यत्वे सति क्रियाजनकत्वम्। अत्र गुरुत्वादिवारणाय सत्यन्तं दलं दत्तम् । विभागादिवारणाय विशेष्यदलं दत्तम् इति ज्ञेयम् । अथ वा मूर्तमात्रवृत्तितावच्छेदकसंस्कारविभाजकोपाधिमत्त्वम् (वाक्य गु० पृ० २१-२२)(भा०प०) (त० भा०)। १०१ न्या. कोर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org