________________
न्यायकोशः। पृ० ८-९) इति । १० व्यवहारशास्त्रज्ञास्तु जीविका वृत्तिः इत्याहुः । वृत्तिहरणे निन्दा दृश्यते स्वदत्तां परदत्तां वा ब्रह्मवृत्ति हरेत्तु यः । स कृतघ्न इति ज्ञेयः फलं तच्छृणु भूमिप ॥ यावन्तो रेणवः सिक्ता विप्राणां नेत्रबिन्दुभिः । तावद्वर्षसहस्रं च घृतपाके स तिष्ठति ॥ (ब्रह्मवै० प्र० अ० ४९) इत्यादि । ११ स्थितिः। १२ विवरणं चेति काव्यज्ञा आहुः । १३ पश्चमललघूकरणार्थ मानामानविरोधिनोन्नार्जनोपाया वृत्तयो भैक्ष्योत्सृष्टयथालब्धाभिधाः ( सर्व० सं० पृ० १६४. नकु० ) इति । वृत्तिनियामकसंबन्धः-(संबन्धः ) अविशिष्टव्यावृत्तविशिष्टधीनियामकः
संबन्धः ( चि० खण्ड० १ समवायवादः पृ० ६५२ )। आधारत्वाधेयत्वान्यतरावच्छेदकः इति यावत् । यथा घटवद्भूतलम् इत्यादी घटभूतलयोः संयोगो वृत्तिनियामकः । यथा वा गुणक्रियाजातिविशिष्टबुद्धौ - विषयीभूतः समवायो वृत्तिनियामकः ( चि० १ पृ० ६५१ )। वृत्तिनियामकसंबन्धाश्च संयोगसमवायस्वरूपकालिकदैशिकविशेषणतादयः । एतद्व्यतिरिक्तास्तु वृत्त्यनियामका बोध्याः। ते च गगनादिसंयोगाङ्गुलिद्वयसंयोगकुण्डबदरसंयोगविषयत्वविषयित्वानुयोगित्वप्रतियोगित्वनिरूपकत्वनिरूप्यत्वतादात्म्यादयोनन्ता एव । अत्रेदं बोध्यम् । प्राचीनाः वृत्त्यनियामकसंबन्धस्याप्यभावप्रतियोगितावच्छेदकत्वं स्वीकुर्वन्ति । तथा हि । धनेन कुलमित्यादौ कुले धनस्य हेतुत्वम् । विप्राय गां ददातीत्यादौ गवि द्विजस्य संप्रदानत्वम् । वृक्षात्पर्ण पततीत्यादौ पतने वृक्षस्यापादानत्वम् । वह्निमान् धूमादित्यादौ धूमेन वह्निरित्यादौ वा वह्नौ धूमस्य ज्ञापकत्वम् । चैत्रस्य धनमित्यादौ धने चैत्रस्य स्वामित्वम् । भूतले घट इत्यादी घटे भूतलस्याधिकरणत्वम् । इत्यादिप्रतीत्या निरूपकत्वस्यापि संबन्धस्य कचिद्वृत्तिनियामकत्वमावश्यकम् । न हि कुलादिनिरूपितं हेतुत्वादिकमेव धनादिनिष्ठत्वेन तासु भासते। धनादिनिष्टहेतुत्वादेः संबन्धविशेषेण निरूपकत्वादिना कुलादिवृत्तिताया अप्यनुभावकत्वात् ( श० प्र० श्लो० ९३ पृ० १२१ )। तथा च सति नइसमभिव्याहारस्थले न धनेन कुलमित्यादी प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमौ इति न्यायेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org