________________
न्यायकोशः।
७९९ विशेषणत्वेन ग्रहणम् सा वृत्तिः । अथ वा परार्थस्य प्रधानार्थस्याप्रधानपदैर्यत्र स्वार्थविशेष्यत्वेन ग्रहणं सा वृत्तिः । राजपुरुष इत्यत्र पुरुषपदेन वाक्यावस्थायामनास्कन्नो राजार्थो राजपदेन वा पुरुषार्थ आस्कन्द्यते । तत्संवलितः स्वार्थ उपस्थाप्यत इति यावत् (ल० म० वृत्तिनि० पृ० ८)। अत्रेदं विज्ञेयम् । वृत्तिविषयं समर्थः पदविधिः (पाणि० २।१११) इति सूत्रम् । सामर्थ्य चात्रैकार्थीभावः । पृथगानामेकार्थीभावः सामर्थ्यम् । राज्ञः पुरुषः इति वाक्ये पृथगानि पदानि राजपुरुषः इति समासे एकार्थानि इति भाष्यात् । एवं च यत्किचित्पदजन्यपृथगुपस्थितिविषयार्थकत्वेन लोकदृष्टानां विशिष्टविषयैकशक्त्यकोपस्थितिजनकत्वमेकार्थीभावः इति फलितम् (ल० म० वृत्तिविचा० पृ० १ ) ( काशिका २।१।१ )। ७ सांख्यास्तु महदादीनामिन्द्रियाणां च व्यापारो वृत्तिः। यथा अध्यवसायो (बुद्धवृत्तिः ) बुद्धिः ( सां० सू० २।१३ ) इत्यादी इत्याहुः । तत्रोक्तम् रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः । वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥ (सांख्य० का० श्लो० २८) इत्यादि । अत्र योगशास्त्रप्रवर्तकः पतञ्जलिः सूत्रयामास वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः । प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ( योगसू०१।६-७ ) इति । ८ अन्तःकरणपरिणामो वृत्तिः इति मायावादिनो वेदान्तिन आहुः । अन्तःकरणवृत्तेः स्वरूपप्रयोजनादिकं यथा। यथा तडागोदकं छिद्रान्निगत्य कुल्यात्मना केदारान् प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारा घटादिविषयदेशं गत्वा घटादिविषयाकारेण परिणमते । स एवं परिणामो वृत्तिः इत्युच्यते । अनुमित्यादिस्थले तु नान्तःकरणस्य वह्नयादिदेशगमनम । वह्नयादेश्चक्षुराद्यसंनिकर्षात् । इन्द्रियजन्यवृत्तिश्चावरणभङ्गार्था संबन्धार्था इति मतद्वैधम ( वेदा०प० परि० ७)।९ साहित्यशास्त्रज्ञास्तु नाटकादौ रचनाविशेषो वृत्तिः।सा च कैशिकी सात्वती भारती आरभटी इत्येवं चतुर्विधा इत्याहुः । तदुक्तम् शृङ्गारे कैशिकी वीरे सात्त्वत्यारभटी पुनः। रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती ॥ चतस्रो वृत्तयो ह्येताः सर्वनाट्यस्य मातृकाः ( सा० द० परि० ६ श्लो० १२२, १२३ ) ( प्रतापरुद्रे० प्रक० २
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org