________________
न्यायकोशः।
७९५ विसर्गः-१ त्यागः । २ शाब्दिकास्तु विसर्जनीयाख्यो वर्णविशेष इत्याहुः ।
३ सूर्यस्यायनविशेषः इति ज्योतिर्विद आहुः । ४ प्रलयः । ५ विशेष
सृष्टिश्चेति पौराणिका आहुः। विस्तरः-पश्चानां पदार्थानां प्रमाणतः पश्चाभिधानम् ( सर्व० सं० पृ०
१७१ नकु० )। विहितत्वम्-[क] इष्टसाधनत्वेन वेदबोधितत्वम् ( वाक्य० गु०
पृ० २१)। यथा स्वर्गकामो यजेत इत्यादौ यज्ञादिकर्मणो विहितत्वम् । यथा वा नैयायिकानां मते अहरहः संध्यामुपासीत इत्यादौ संध्योपासनाया विहितत्वम् । एतन्मते संध्योपासनाया दुरितनिवृत्त्यादि फलमङ्गीकृतम् इति विहितत्वं संगच्छते । अत्र वेद इत्युपलक्षणम् । तेन वेदमूलकस्मृत्याद्यपि संगृह्यते । [ख] बलवदनिष्टाननुबन्धित्वेन वेदबोधितत्वम् इति मीमांसका आहुः (मू० म० १ )। एतन्मते नित्यकर्मणां फलाभावेनेष्टासंभवेपि बलवदनिष्टाजनकत्वरूपलक्षणदलस्य समन्वयो भवति । शिष्टं तु विधिशब्दव्याख्याने द्रष्टव्यम् । [ग] धर्मापादकत्वम् इति
केचिदाहुः। वीतम्-१ अनुमानविशेषः । अन्वयमुखेन प्रवर्तमानमनुमानम् इत्यर्थः
(सांख्य० कौ० कारि० ५ पृ० १०)। २ युद्धासमथं सैन्यम् इति
नीतिशास्त्रज्ञा आहुः । ३ शान्तम् । ४ गतं चेति काव्यज्ञा आहुः।। वीप्सा-[क] सकलधर्मिप्रत्यायनेच्छा । यथा-कल्याणानां त्वमसि
महसां भाजनं विश्वमूर्ते धुर्यां लक्ष्मीमथ मयि भृशं धेहि देव प्रसीद । यद्यत्पा५ प्रतिजहि जगन्नाथ नम्रस्य तन्मे भद्रं भद्रं वितर भगवन्भूयसे मङ्गलाय ॥ ( मालतीमाध० ११३ ) इत्यादौ यत्पदे वीप्सा ( ग० २ अवय० हेतु० पृ० ७४ ) ( चि० २ अव० पृ० ८१ )। यथा वायां यां प्रियः प्रेक्षत कातराक्षी सा सा हिया नम्रमुखी बभूव ( माघ० स० ३ श्लो० १६) इत्यादौ यत्तत्पदयोप्सिा।[ख] व्याप्तेापकत्वस्य वा बोधनेच्छा । यथा यो यो धूमवान्स वह्निमान् इत्यत्र यत्पदे वीप्सा । अत्रेदं बोध्यम् । नित्यवीप्सयोः ( पाणि० ८।१।४ ) इत्यनेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org