________________
७९४
न्यायकोशः। .. ज्ञानजनकत्वसंबन्धेन विषयोत्यस्य इति विषयि इत्यनुसंधेयम् । ३ विषया- सक्तः इत्यालंकारिका आहुः । ४ राजा विषयी इति काव्यज्ञा वदन्ति । विषवेगः-धातोर्धात्वन्तरप्राप्तिर्विषवेग इति स्मृतः ( याज्ञ० स्मृ० टी० - मिता० २।१११ )। विषादः-[क] इष्टनाशकृतो मनोभङ्गः ( रघु० टी० मल्लि० )। यथा विषादलुप्तप्रतिपत्तिविस्मितम् ( रघु० ३।४०) इत्यादौ । तदुक्तम् विषादश्चेतसो भङ्ग उपायाभावनाशयोः ( रघु० स० ३ श्लो० ४०
टी० ) इति । [ख] वेदान्तिनस्तु मोहनिमित्ताच्छोकाद्यन्मनोदौर्बल्यम् - यस्मिन् सति सर्वव्यापारोपरमो भवति स विषाद इत्याहुः ( गीता०
अ० १ श्लो० २८ भाष्ये राघवेन्द्र०)।। विष्टम्भः-१ [क] प्रतिबन्धः । [ख] कचित् उत्तरदेशगतिप्रतिबन्धः
(गौ० वृ० ४।२।२०)। यथा अव्यूहाविष्टम्भविभुत्वानि चाकाश
धर्माः ( गौ० ४।२।२० ) इत्यादी विष्टम्भः। २ रोगविशेषः इति . भिषज आहुः। विष्टुतिः-तिसृभ्यो हिंकरोति स प्रथमया तिसृभ्यो हिंकरोति स मध्यमया
तिसृभ्यो हिंकरोति स उत्तमया इति सूक्तत्रयपठितानां नवानामृचां गानं त्रिभिः पर्याथैः कर्तव्यम्। तत्र प्रथमे पर्याये त्रिषु सूक्तेष्वाद्यास्तिस्र ऋचः। द्वितीये पर्याये मध्यमाः। तृतीये पर्याये चोत्तमाः । सेयं यथोक्तप्रकारो
पेता गीतित्रिवृत्स्तोमस्य विष्टुतिः स्तुतिप्रकारविशेषः (जै० न्या० अ०१ ___ पा० ४ अधि० ३)। विष्णु:-द्वादशी ( कामशब्दे दृश्यम् )। विष्णुशृङ्खलः-द्वादशी श्रवणस्पृष्टा स्पृशेदेकादशी यदा । स एव वैष्णवो
योगो विष्णुशृङ्खलसंज्ञितः ॥ ( पु० चि० पृ० २१६ )। विसंवादः-१ समयविरुद्धवादः । २ अन्यथास्थितस्य वस्तुनोन्यथा___ कथनम् । ३ प्रमाणानुसरणाभावः इति केचिदाहुः (वाच० )। - ४ विप्रलम्भः ( वश्चनम् ) इति काव्यज्ञा वदन्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org