________________
न्यायकोशः।
१७८३ रूपम् तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत् स्वम् तदवच्छिन्नत्वम् इत्याहुः (न्या० र० सामा० ) । अत्र तादृशं रूपं च विपरीतव्यभिचारत्वादिकमेव इति बोध्यम् । तथा हि। स्वं धूमाभाववद्वृत्तिवह्नित्वत्वम्। तत्समानाधिकरणं हेत्वाभासविभजकं रूपं तु व्यभिचारत्वं भवति। तत्समानाधिकरणं यद्भूमाभाववद्वृत्तिवह्नित्वत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं तादृशं रूपं तु वह्निनिष्ठधूमाभाववद्वृत्तित्वत्वमेव भवति। तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत्स्वं तु धूमाभाववद्वृत्तित्वविशिष्टवह्नित्वत्वं भवति तदवच्छिन्नत्वं धमाभाववद्वृत्तिवह्नित्वेस्ति इति लक्षणसमन्वयो बोध्यः । इदं च गदाधयां स्वसजातीयविशिष्टान्तराघटितत्वम् इत्युच्यते अयोगोलकं धमवद्वह्नः इत्यादी बाधविशिष्टाव्यभिचारादावतिव्याप्तिसंपादकं च भवति इति ज्ञेयम् (ग० हेत्वा० सामा० पृ० १५-१६ ) । अयं च केचित्तु इत्यादिनोक्तो यः कल्पस्तद्विषये एवं श्रूयतेस्मद्गुरुमुखात् । अयं कल्पस्तु समासतो गदाधरेण विरचितः व्यासतः परिष्कृतवद्भ्यो गाडगीळ इत्युपाह्वेभ्यो वाराणसीग्रामनिवासिजगन्नाथशास्त्रिभ्यः संगृह्य पुण्यग्रामवासिभिः गोडबोले इत्युपनामकमेरुशास्त्रिभिः सम्यक् विरचय्य प्रकटीकृतः इति । [ग] विशिष्टान्तरविषयित्वाप्रयोज्यस्वविषयिताप्रयोज्यतादृशोभयाभावप्रयोजकाभावाधिकरणताकत्वम् । तादृशोभयाभावश्च प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्यावगाहित्व साध्यव्याप्यहेतुवैशिष्ट्यावगाहित्व एतदुभयाभावः । इदं च सिद्धान्तसिद्धम् विशिष्टान्तराघटितत्वम इत्युच्यते । यथा धूमव्यभिचारिवद्धिमान्धूमवान्वह्नरित्यादावपि व्यभिचारघटितबाधस्य व्यभिचाररूपविशिष्टान्तराघटितत्वम् । तथा हि । विशिष्टान्तर (केवलव्यभिचार) विषयित्वाप्रयोज्या स्व( व्यभिचारघटितबाध)विषयिताप्रयोज्या या तादृशोभयाभावप्रयोजिका अभावाधिकरणता (पक्षे साध्यवैशिष्ट्यावगाहित्वाभावाधिकरणता) तत्कत्वं धूमाभाववभूमव्यभिचारिवह्निमति व्यभिचारघटिते बाधे वर्तते इति तत्र
लक्षणसमन्वयो बोध्यः (ग० हेत्वा० सामा० पृ० २०-२५)। " विशुद्धिः-१ [क] उद्दिष्टपदार्थसंबन्धराहित्यम् । यथा मायावादिनां .. वल्लभानां च मते परब्रह्मणो विशुद्धिर्मायासंबन्धराहित्यम् । [ख] मिथ्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org