________________
न्यायकोशः। च साधारणधर्मवत्ताज्ञानविधया संशये प्रयोजकमिति प्राचीनमते साधारणानकान्तिकलक्षणे झुपयुज्यते इति च विज्ञेयम् (चि० सत्प्र०२।१०)। ४ [क] कारणाधिकरणे कार्यस्य सत्त्वम् (राम०५२)। यथा यत्सत्त्वे ( कारणसत्त्वे ) यत्सत्त्वम् (कार्यसत्त्वम् ) इत्यन्वयः । [ख] कार्यकारणयोः साध्यसाधनयोर्वा साहचर्यम् ( सि० च० २।२६ )। तत्र कार्यकारणयोः साहचर्य च स्वस्वव्याप्येतरयावत्कारणसत्त्वे यत्सत्त्वेवश्यं यत्सत्त्वमिति (त० प्र०)। यथा चक्रादिघटितसामग्रीसमवहितदण्डादिसत्त्वे घटसत्त्वमिति । साध्यसाधनयोर्यथा पर्वतो वह्निमान्धमात् इत्यादौ धूमवह्नयोः साहचर्यम् यत्र धमस्तत्राग्निः इति । [ग] केचित्तु कार्ये कारणस्यानुसरणम् । [घ ] कार्यसत्तापादकस्वसत्ताकस्य कारणस्य कार्ये स्थितिः। [6] स्वसत्तानियतसत्तावत्कार्यसंबन्ध इत्याहुः। ५ हेत्वभाववति कार्यान्वयज्ञानम् । व्यभिचारज्ञानमिति यावत् इति नव्या आहुः (मू० म० १ )। ६ शाब्दबोधीयसंसर्गताख्यविषयतावान् । यथा घटमानय इति वाक्यजन्यशाब्दबोधे घटानयनादीनां पदार्थानां परस्परं संबन्धः । अयं चान्वयो द्विविधः । भेदान्वयः अभेदान्वयः । आद्यो राज्ञः पुरुषः इत्यादौ राजपदार्थपुरुषपदार्थयोः । द्वितीयो नीलो घटः इत्यादौ नीलपदार्थघटपदार्थयोः (ग० व्यु० का० १)। ७ वृत्तिः । ८ आनुकूल्यम् ।
९ संततिरिति काव्यज्ञा वदन्ति ( वाच० )। अन्वयदृष्टान्तः– ( दृष्टान्तः) [क] निश्चितसाध्यवान ( वाक्य० २)। [ख] पक्षे हेतुप्रत्यक्षानन्तरं यदन्तर्भावेण साध्यनिरूपितव्याप्तिः स्मयते
सः । यथा पर्वते धूमेन वह्निसाधने महानसोन्वयदृष्टान्तः । अन्वयबोधः-शाब्दबोध-शब्दवदस्यार्थीनुसंधेयः । अत्रेयं व्युत्पत्तिः ।
अव्ययनिपातातिरिक्तनामार्थयोः क्रियाप्रातिपदिकार्थयोश्च साक्षा देनान्वयबोधः अव्युत्पन्नः इति । यथा-नैयायिकमते राजपुरुषः इत्यादौ राजपदार्थस्य पुरुषपदार्थे स्वस्वामिभावसंबन्धनान्वयो वाच्यः। तथाविधान्वयस्य पूर्वोक्तव्युत्पत्तिविरुद्धत्वेन तं परित्यज्य राजपदस्य राजसंबन्धिनि लक्षणां स्वीकृय तादृशराजपदार्थस्याभेदेन पुरुषपदार्थेन्वयः । वैयाकरण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org