________________
न्यायकोशः। समवायेन वा घटो नास्ति इति प्रतीतेः । इत्थं चान्योन्याभावत्वमखण्डोपाधिरित्याहुः (म० प्र० १२) (ल० ब० ) ( ग० सि०
२।५५ )। अन्योन्याश्रयः-तर्कविशेषः । अयमितरेतराश्रयशब्देन सर्वदर्शनसंग्रहे अक्ष
पाददर्शने उक्तः (सर्वद० पृ० २३९) । अत्र अन्योन्यपदस्य तज्ज्ञाने तदुत्पत्तौ तस्थितौ च लक्षणा। तदाश्रयोन्योन्याश्रय इति त्रितयसाधारणो विग्रहः । एवं चान्योन्यसंबन्धिनो ज्ञानोत्पत्तिस्थित्येतदन्यतमस्याश्रय इत्यर्थः (वाच०)। स च स्वापेक्षापेक्षितत्वनिमित्तकोनिष्टप्रसङ्गः । अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च ग्राह्या । तत्र ज्ञप्तौ यथा घटोयं यद्येतद्धटज्ञानजन्यज्ञानविषयः स्यात् तदैतद्भुटभिन्नः स्यादिति । त त्रस्वज्ञानस्य स्वज्ञानजन्यत्वेनानिष्टं प्रसज्येत । स्वापेक्षापेक्षितज्ञानत्वात् खापेक्षितघटज्ञानविषयस्य तज्जनकज्ञानविषयाइँदरूपमनिष्टं च प्रसज्येत । अतो घटस्य घटभेदप्रसङ्गोनिष्टः । उत्पत्ती यथा घटोयं यद्येतद्धटजन्यः स्यात् तदैतद्धटानधिकरणक्षणोत्तरवर्ती न स्यादित्यादि । एतद्भुटस्योत्पत्ती एतद्बटसापेक्षत्वे कारणस्य कार्याद्भेदनियततया एतद्बटस्य एतद्धटभेदरूपोनिष्टः प्रसङ्गः। स्थितौ यथा घटोयं यद्येतद्भुटवृत्तिः स्यात्तदा तथात्वेनोपलभ्येत । न च तथोपलभ्यते । तथात्वे च घटस्य घटवृत्तित्वापत्तिरनिष्टा प्रसज्येतेति । एतेषु ज्ञप्तिविषयतयैव प्रायशोनिष्टप्रसङ्गः सर्वत्र दृश्यते । तन्मूलकमेव स्वग्रहसापेक्षग्रहकत्वमन्योन्याश्रयत्वं तत्र तत्र व्यवहियते । अत एव परस्परज्ञानसापेक्षज्ञानाश्रयोन्योन्याश्रय इति स्मातेरुक्तम् ( वाच० )। अन्वयः-१ साध्यम् । यथा अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यति
रेकि इत्यादौ (त० सं०)। २ अन्वयव्याप्तिः (वाक्य० )। यथा यत्र यत्र धूमस्तत्राग्निः इति साहचर्यनियमः ( त० सं० )। यथा वा हेतुव्यापकसाध्यसामानाधिकरण्यम् (न्या. बो० १५)। ३ कोटिद्वयसहचरितत्वज्ञानम (ग० सत्प्र० २१)। यथा धूमवान्वह्नरित्यादौ अयं धूमधूमाभावसमानाधिकरणवह्निमान् इति (भ्रमात्मक) ज्ञानम् । इदं ज्ञानं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org