________________
न्यायकोशः ।
1
विवादः – १ विरुद्धो वादः । २ कलहः । अत्रोदाह्रियते ऋणादिदायक लहे द्वयोर्बहुतरस्य वा । विवादो व्यवहारश्च इति स्मृतिः । ३ विप्रतिपत्तिः । विवाहः -- १ भार्यात्वसंपादकं कर्म । यथा अविलुतब्रह्मचर्यो लक्षण्यां स्त्रियमुन् । अनन्यपूर्विका कान्तामसपिण्डां यवीयसीम् । अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ।। (याज्ञ० अ० १ श्लो० ५२-५३ ) इत्यादौ वहधात्वर्थः । अत्रानन्य पूर्विकामित्यनेन स्त्री पुनर्विवाहो निषिद्धः इति गम्यते । तथा च श्रुतिरपि तस्मान्नैका द्वौ पती विन्दते इति । तस्मादेकस्य बह्वयो जाया भवन्ति नैकस्यै बहवः सह पतयः इति च । शिष्टं तु नियोगशब्दव्याख्याने विधवाशब्दव्याख्याने च संपादितम् तत्र दृश्यम् । चरमसंस्कार: विजातीयसंस्कारो वा विवाहः इत्यन्ये व्यनैयायिका आहुः । अत्र चरमत्वं च शास्त्रविहित संस्कारान्तिमत्वम् । संस्कारप्रागभावासह चरितत्वम् इति केचिदाहुः । द्वितीय विवाहस्य संस्कारत्वाभावात् तत्प्रागभावसत्त्वेप्याद्यविवाहे चरमत्वाक्षतिः (वाच० ) । सप्तपदीसमापनमेव इति तु वयं ब्रूमः अष्टौ विवाहा: ब्राह्मः देवः आर्षः प्राजापत्यः आसुरः गान्धर्वः राक्षसः पैशाचश्चेति (याज्ञ० अ० १ श्लो० ० ५८-६१ ) । तथा चोक्तं मनुना ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः । गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोधमः ॥ ( मनु० ३।२१ ) इति । अत्र विवाहप्राशस्त्यं तत्तद्विवाहफलादिकं च मनुयाज्ञवल्क्य - स्मृत्यादौ दृश्यम् । २ येन ज्ञानेन ममेयं भार्या ममायं पतिः इति व्यवहारो भवति तादृशं ज्ञानम् इति वा विवाहशब्दार्थः । तादृशं ज्ञानं तु संस्कारादिनोत्पद्यते । तच्च संबन्धविशेषेणोभयनिष्ठम् | अत्रेदं विचार्यम् । भार्यात्वसंपादकं ज्ञानम् । इत्यत्र भार्यात्वस्योदलक्षणतया निवेशः । तेन नान्योन्याश्रयः इति ।
1
A)
१७८
विवीतः --- प्रचुरतृणकाष्ठो रक्ष्यमाणः परिगतो भूप्रदेश: ( मिताक्षरा व्य०
W
लो०
० १६० ) ।
विवृतिः - १ विवरणम् । २ विस्तारः ( मेदिनी ० ) ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org