________________
७६३
न्यायकोशः। तु हवनं न कार्यम् इत्यत्र विनिगमनाया अभावः इत्यादौ । स्मृति प्रत्यनुभवस्यानुभवत्वेन कारणत्वं ज्ञानत्वेन वा इति विप्रतिपत्ती ज्ञानत्वेन कारणत्वाङ्गीकारे तस्य सामान्यधर्मत्वेनान्यथासिद्धत्वं स्यात् इति विनिगमनया लाघवेन च ज्ञानत्वेनैव कारणत्वं नव्यैः साधितम् (मु०
स्मृतिनि० पृ० १९० ) इत्यादौ च। विनिमयः-१ [क] तुल्यद्रव्यदानेन द्रव्यान्तरग्रहणम् ( शब्दच०)।
यथा कांस्यपात्रद्वयं दत्वा तस्मात्ताम्रग्रहणं विनिमयः । [ख] मूल्यातिरिक्तद्रव्यग्रहणप्रयुक्तस्वस्वत्वध्वंसपरस्वत्वानुकूलस्त्यागः इत्यन्य आहुः ( का० व्या० का० ४ पृ० ६ )। २ बन्धकम् इति व्यवहारशास्त्रज्ञा आहुः । तच्च ऋणशोधनाथं विश्वासहेतुतया आधीकृतः पदार्थः ( गहाण इति प्र०)। मध्वमतानुयायिवेदान्तिनः । ३ कार्यम् । यथा तेजोवारिमृदा यथा विनिमयः ( भाग० १।१।१.) इत्यादी इत्याहुः । ४ अन्यस्मिन्न
न्यावभासो विनिमयः इति मायावादिवेदान्तिन आहुः । विनियोगः-१ क्रियासु प्रवर्तनम् । तदुक्तम् अनेनेदं तु कर्तव्यं विनि
योगः प्रकीर्तितः ( वाच० ) इति । यथा इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ( ऋ० १।२।१९) इति मन्त्रस्य संस्काराङ्गहोमे विनियोगः । यथा वा अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः इत्यस्य समस्तभूतोच्चाटने विनियोगः । २ अनुष्ठानक्रमविधानम् । यथा
आर्ष छन्दश्च दैवत्यं विनियोगस्तथैव च ( योगयाज्ञ० ) इत्यादौ । विनियोगविधिः--(विधिः ) [क] प्रधाने अङ्गसंबन्धबोधको विधिः ।
यथा दना जुहोति (शतपथ० ) इति । अत्र अग्निहोत्रहोमे दधिसंबन्धोनेन बोध्यते ( म० प्र० ४ पृ० ६२) । [ख] अङ्गानां प्रधानैः सह संबन्धस्य बोधको विधिः । यथा दध्ना जुहोति इति । स हि तृतीयया प्रतिपन्नाङ्गभावस्य दध्नो होमसंबन्धं विधत्ते दना होमं भावयेत् इति । गुणविधौ च धात्वर्थस्य साध्यत्वेनैवान्वयः । तथा च धात्वर्थस्य साध्यत्वेनान्वयविवक्षायामयं गुणविधिरपि भवति इति ज्ञेयम् । कचिदाश्रयत्वेनापि यथा दध्नेन्द्रियकामस्य जुहुयात् इति । अत्र होमाश्रयदधि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org