SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ ७५८ न्यायकोशः। पदानां प्रयोजनं कथ्यते । पङ्गुः समुद्रं न तरेत् इत्यादौ नबादिनां समुद्रतरणादेः पङ्गुप्रभृतिकृतिसाध्यनिषेधबोधानुरोधादवश्यं कृतिसाध्यत्वं लिङर्थः स्वीकार्यः । तृप्तिकामो जलं न ताडयेत् इत्यादी जलताडनादेस्तृप्तिकामेष्टसाधनत्वस्य निषेधान्वयानुपपत्त्येष्टसाधनत्वं लिङर्थोवश्यं स्वीकर्तव्यः । अपरे तु चैत्यं न वन्देत इति वाक्यप्रामाण्यानुरोधेनेष्टसाधनत्वस्य विध्यर्थत्वमावश्यकम् इति वदन्ति ( ग० व्यु० ल०)। न कलझं भुञ्जीत इत्यादी कलञ्जभक्षणादेर्बलवदनिष्टाजनकत्वस्य निषेधा. नुपपत्त्या बलवदनिष्टाननुबन्धित्वं लिङर्थोवश्यं स्वीकर्तव्यः ( श० प्र० श्लो० १०० टी० पृ० १४६)। कलञ्जो मांसविशेषः। तथा चोक्तं माधवाचार्यैायमालायाम् विषाक्तशराग्रेण विद्धा ये पशुपक्ष्यादयस्तेषां यन्मांसं तदेव कलञ्जम् इति । रक्तलशुनं कलञ्जम् इति हरदत्त आह । बलवदनिष्टाननुबन्धित्वं चात्र नरकाजनकत्वम् पापाजनकत्वं वा (श० प्र० श्लोक १०० टी० पृ० १५१)। एतेषां बलवदनिष्टाननुबन्धित्वादिषु त्रिषु पृथगेव लिङः शक्तित्रयं वदतां नव्यनैयायिकानां मते श्येनः स्वरूपत एव निषिद्धः इति श्येनेनाभिचरन् यजेत इत्यादौ विधिप्रत्ययेन बलवदनिष्टाननुबन्धित्वं न बोध्यते । अधिकं तु अभिचारशब्दव्याख्याने द्रष्टव्यम् । तथा च न कलशं भक्षयेत् इत्यादी बलवदनिष्टाजनकत्वं विध्यर्थः । तदभावो नमात्र बोध्यते इति विज्ञेयम् (मु०) (दि० गु० पृ० २२५-२२९ )। अत्र वदन्ति । द्वेषविषयतावच्छेदकत्वोपलक्षितनरकत्वाद्याश्रयसाधनतात्वावच्छिन्नप्रतियोगिताकाभावकूटे तादृशभावत्वेनानुगत एकैव विधिप्रत्ययस्य शक्तिः इति (ग० व्यु० ल० पृ० १४८ )। यजेतेत्यादी यागादिधर्मिकादिष्टसाधनत्वादिनिश्चयादेव यागादिधर्मिकचिकीर्षोत्पत्त्या तत्र प्रवृत्तिः । एवं च यागादिः कृतिसाध्यः इष्टसाधनम् बलवदनिष्ठाननुबन्धी च इत्याकारको बोधः (श ० प्र० श्लो० १०० टी० पृ० १४६)। उदयनाचार्यास्तु आप्ताभिप्रायो विध्यर्थ इत्याहुः ( कु० ५ ) ( न्या० सि० दी० पृ० ६० ) ( म०प्र० ४ पृ० ५९ )। तदर्थश्च आप्तस्य परमेश्वरस्य अभिप्राय इच्छा लिडादिना बोध्यते । अत्रोक्तमुदयनाचार्यैः यस्तु वेदे ईश्वरप्रणीतत्वम् नाभ्युपैति तं प्रति विधिरेव तावद्र्भः श्रुति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy