________________
न्यायकोशः।
७५३ वार्तारम्भांश्च लोकतः ॥ ( मनु० अ० ७ श्लो० ४३ ) इति । वार्तिके चोक्तम् चतस्र इमा विद्या भवन्ति । ताश्च पृथक्प्रस्थानाः अग्निहोत्रहवनादिप्रस्थाना त्रयी । हलशकटादिप्रस्थाना वार्ता। स्वाम्यमात्यभेदानुविधायिनी दण्डनीतिः । संशयादिभेदानुविधायिन्यान्वीक्षिकी ( न्या० वा० पृ० १३ )। ३ पौराणिकनये विद्याश्चतुर्दश अष्टादश चापि । ता उच्यन्ते । विद्याश्चतुर्दश प्रोक्ताः क्रमेण तु यथास्थिति । षडङ्गमिश्रिता वेदा धर्मशास्त्रं पुराणकम् । मीमांसा तर्कमपि च एता विद्याश्चतुर्दश ( नन्दिपु० ) इति । पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ।। ( याज्ञ० ११३ )। इति च । अष्टादश चान्यत्रोक्ताः । ता उच्यन्ते । अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश ॥ आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः । अर्थशास्त्रं चतुर्थं च विद्या ह्यष्टादशैव ताः (विष्णुपु०) (वाच०)। श्रुतौ तु विद्या द्विविधोक्ता परा अपरा च। तत्र परा यया ब्रह्मावगमः सा । ययाक्षरमधिगम्यते सा परा इति श्रुतेः । ऋग्वेदादिलक्षणा अपरा । सा चाध्ययनाध्यापनरूपा ( वाच० ) । विद्याभेदेन देवताभेदाः ( हेमा० ब्र०) विष्णुधर्मोत्तरे उक्ताः तास्तत्रैव दृश्याः । ४ पशुगुणो विद्या ( सर्व० सं० पृ० १६७
नकुली० )। विद्येश्वरः-अनन्तश्चैव सूक्ष्मश्च तथैव च शिवोत्तमः । एकनेत्रस्तथैवैक
रुद्रश्चापि त्रिमूर्तिकः ॥ श्रीकण्ठश्च शिखण्डी च प्रोक्ता विद्येश्वरा इमे
( सर्व० सं०. पृ० १८३ शै० )। विधवा-मृतभर्तृका स्त्री। विधवाधर्माश्च (शु० त० ) विष्णुना उक्ता
यथा मृते भर्तरि ब्रह्मचर्यम् तदन्वारोहणं वा । तत्र ब्रह्मचर्य मैथुनवर्जनं ताम्बूलादिवर्जनं च । यथाह प्रचेताः ताम्बूलाभ्यञ्जनं चैव कांस्यपात्रे च भोजनम् । यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत् । अनुयाति न भर्तारं यदि दैवात्कदाचन । तथापि शीलं संरक्ष्यं शीलभङ्गात्पतत्यधः ॥ विधवाकंबरीबन्धो भर्तृबन्धाय जायते । शिरसो वपनं तस्मात् कार्य ९५ न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org