________________
७५२
न्यायकोशः। इति । अस्तु तर्हि स प्रतिपक्षहीनो वितण्डा । यद्वै खलु तत्परप्रतिषेधवाक्यं स वैतण्डिकस्य पक्षः । न त्वसौ साध्य कंचिदर्थं प्रतिज्ञाय स्थापयतीति । तस्माद्यथान्यासमेवास्त्विति (वात्स्या० १।२।३ ) । अभ्युपेत्य पक्षं यो न स्थापयति स वैतण्डिकः इत्युच्यते (न्या० वा०१ पृ० १६ ) । इयं वितण्डारूपा कथा च परपक्षखण्डनेन जयमुद्दिश्यैव प्रवर्तते। [ख] प्रतिपक्षस्थापनाहीना विजिगीषुकथा (गौ० वृ० १।२।३ )। [ग] स्वपक्षस्थापनाहीना कथा परपक्षदूषणमात्रावसाना (वात्स्या० १११।१ ) (त० भा०) (त० दी० ) ( सर्व० पृ० २३९ अक्ष०)। प्रदेवोच्यते जल्प एव वितण्डा स्यात् प्रतिपक्षत्वसाधनैः इति ( ता० २० श्लो० ७९)। [घ] प्रतिपक्षस्थापनाहीनं च वाक्यम्
(न्या० वा० १ पृ० १६)। वितर्कः-१ प्रयोक्तुः संभावनात्मकं ज्ञानम् । यथा किमिन्दुः किं पञ
किमु मुकुरबिम्बं किमु मुखम् इत्यादी किंपदार्थः । अत्र अव्ययकिमर्थस्य संभावनात्मकज्ञानस्य विशेष्यतासंबन्धेन प्रथमान्तपदोपस्थाप्यविशेष्ये अन्वयः । प्रकारितासंबन्धेन तत्र च विशेषणस्य चन्द्रादेरन्वयः ( ग०
शक्ति० पृ० १०८)। २ आलंकारिकास्तु अर्थालंकारविशेषः इत्याहुः । विद्या—(बुद्धिः ) १ ज्ञानम् । तच्च कणादनये यथा विशेषणवद्विशेष्य
संनिकर्ष लिङ्गपरामर्शादिरूपगुणजन्यो बुद्धिविशेषः (त० व० २१३ )। यथार्थज्ञानमिति भावः । विद्याया विभागादिकं तु बुद्धिशब्दव्याख्याने दृश्यम् । २ विजातीयज्ञानहेतुः शास्त्रम् । यथा आन्वीक्षिकी न्यायविद्या। सेयमान्वीक्षिकी प्रमाणादिभिः पदार्थैविभज्यमाना प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् । आश्रयः सर्वधर्माणां विद्योद्देश्ये प्रकीर्तिता ॥ ( वात्स्या० १।१।१ ) इति । न्यायनये विद्याश्चतस्रः आन्वीक्षिकी. त्रयीवार्तादण्डनीतिरूपाश्चतस्रो विद्या विद्याप्रस्थाने कथिताः ( गौ० वृ० १।१।१ )। तदर्थश्च आन्वीक्षिकी न्यायविद्या । त्रयी वेदविद्या । वार्ता नीतिशास्त्रम् । दण्डनीतिस्त्वर्थशास्त्रम् इति । मनुना चोक्तम् । त्रैविद्येभ्यस्त्रयी विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकी चात्मविद्यां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org