________________
न्यायकोशः। थासिद्धः ( ता० र० श्लो० ८८ )। यथा घटं प्रति रासभोन्यथासिद्धः (५)। परे तु अत्र अवश्यक्लप्तवं लघुनियतपूर्ववर्तित्वं बोध्यम् । तेन पाकजगन्धोत्पत्ति प्रति अवश्यक्लप्तपूर्ववर्तिनः पाकजरूपप्रागभावस्य कारणत्वनिरासः गन्धमागभावस्यान्यथासिद्धत्वनिरासश्चेत्याहुः ( दि० १५४ )। एतेषु पञ्चस्वन्यथासिद्धेषु पश्चममावश्यकम् । अन्येषां चतुर्णा ( दण्डत्व-दण्डरूप-आकाश-कुलालपितॄणाम् ) अनेन पञ्चमान्यथासिद्धेनैव संग्रहादिति बोध्यम् ( भा० ५० श्लो० २२ ) (मु० ५४) (दि. ) (राम० ११५४)। अन्यथासिद्धत्रिविध इति मणिकारमतम् । नवीनास्तु लघुनियतपूर्ववर्तिन एव कार्यसंभवे तद्भिन्नमन्यथासिद्धम् । एवमनुगतैकलक्षणेनैकविधमेवान्यथासिद्धम् । एवं च त्रिधा पञ्चधेति प्रकारौ शिष्यबुद्धिवैशद्यायेत्याहुः । अत्र लघुत्वं च त्रिविधम् । शरीरकृतम् उपस्थितिकृतं संबन्धकृतं चेति । तत्र प्रथमम-प्रत्यक्षं प्रत्यनेकद्रव्यत्वापेक्षया महत्त्वस्य कारणत्वे लघुत्वमस्ति । द्वितीयम्-गन्धं प्रति रूपप्रागभावापेक्षया गन्धप्रागभावस्य कारणत्वे लघुत्वम् । गन्धस्य प्रतियोगिन उपस्थितत्वेन शीघ्रं तदुपस्थितेः । तृतीयम्-घटं प्रति दण्डत्वदण्डरूपाद्यपेक्षया दण्डादेः कारणत्वे लघुत्वम् । स्वाश्रयदण्डसंयोगादि
रूपपरंपराया गुरुत्वात् ( नील० १७ )। अन्यथासिद्धिः-पूर्वोक्तेष्वन्यथासिद्धेषु वर्तमानस्तत्तद्धर्मविशेषः । इयं च
कारणत्वसंपादिका न भवति अपि तु कारणत्वविघटिका भवतीति
ज्ञेयम् । अन्योन्यम्-क्रियाव्यतिहारविषयत्वम् । व्यतिहारश्च विनिमयः । परस्पर
करणमिति यावत् ( ल० म०)। यथा अन्योन्येषां पुष्करैरामृशन्त
इति माघः (सि० कौ० त० )। अन्योन्याभावः- ( अभावः) [क] नित्यत्वे सत्यत्यन्ताभावभिन्नत्वे
सत्यभावः (ग० सि०)। [ख] अत्यन्ताभावव्यतिरिक्तत्वे सत्यनवधिरभावः ( सर्व० औलु० पृ० २३२ )। [ग] अधिकरणे प्रतियोगितावच्छेदकारोपहेतुकनिषेधधीविषयः .( ५० च० )। स च तादात्म्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org