________________
७४८
न्यायकोशः। विक्रीयासंप्रदानम्-विक्रीय पण्यं मूल्येन केंतुर्यन्न प्रदीयते । विक्रीया• संप्रदानं तद्विवादपदमुच्यते ॥ ( मिताक्षरा अ० २।२५४ )। . विक्लित्ति:-तेजःसंयोगादिना जायमानोवयवविभागविशेषः । यथा तण्डुलं पचतीत्यादौ फलीभूतो धात्वर्थस्तण्डुलाद्यवयवविभागप्रभेदः ( श० प्र० श्लो० ७१ टी० पृ० ८९ ) । शाब्दिकास्तु जलतेजःसंयोगाभ्यां जायमानमवयवशथिल्यम् । तच्च पूर्वारम्भकसंयोगनाशानन्तरशिथिल
संयोगापत्तिः इत्याहुः ( वाच० )। विक्षिप्तम् – (चित्तम् ) क्षिप्ताद्विशिष्टं चित्तं विक्षिप्तमिति गीयते ( सर्व०
सं० पृ० ३५४-३५५ पात०)। विक्षेपः-१ ( निग्रहस्थानम् ) [क] कार्यव्यासङ्गात्कथाविच्छेदो विक्षेपः .. (गौ० ५।२।१९)। यत्र कर्तव्यं व्यासज्य कथां व्यवच्छिनत्ति इदं मे
करणीयं विद्यते तस्मिन्नवसिते कथयिष्यामि इति । विक्षेपो नाम निग्रहस्थानम् । एकनिग्रहावसानायां कथायां स्वयमेव कथान्तरं प्रतिपद्यते ( वात्स्या०५।२।१९) इति । एतत्सूत्रं विवर्तयामास । कार्यव्यासङ्गात् कार्यव्यासङ्गमुद्भाव्येत्यर्थः । ल्यब्लोपे पञ्चमी । कार्यव्यासङ्गश्वासंभवत्कालान्तरकत्वेनारोपितः। तेन तादृशकथाविच्छेदो विक्षेपः । तेन राजपुरुषादिमिराकारणे गृहजनादिभिर्वा आवश्यककार्यार्थमाकारणे स्वगृहदाहादिकं पश्यतो गमने वा शिरोरोगादिना प्रतिबन्धे वा न विक्षेपः । कार्यव्यासङ्गोद्भावनं चोत्तरावसराभावात् । वस्तुतस्तु उत्तरस्फूर्तावपि तद्रूषणसंभावनया विक्षेपसंभवः । यथा क्षितिः सकर्तृका कार्यत्वात् इत्युक्तम् । अत्राङ्करे व्यभिचारस्तावन्मयोद्भाव्यः । तत्र चेदयं पक्षसमत्वं ब्रूयात् तदा मे किमुत्तरम् । अतोत्र महार्णवलिखितं मया च विचारितं किंचित्कार्यमुद्भाव्य गृहे गत्वा दृश्यते इत्येवं विक्षेपसंभवात् (गॉ० वृ० ५।२।१९)। [ख] असंभवत्कालान्तरकत्वेनारोपितं कार्यव्यासङ्गमुद्भाव्य कथाविच्छेदः (गौ० वृ० ५।२।१९) (नील० पृ० ४६ ) (दि० १)। [ग] कथामभ्युपगम्यैव तद्विच्छेदाय कस्यचित् । व्याजस्य वचने प्राहुर्विक्षेप निग्रहग्रहम् ॥ ( ता० र० परि० ३ श्लो० १४७ ) । तदर्थश्च कथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org