________________
ઉદ્
न्यायकोशः ।
I
वत्त्वम्। | घटं करोतीत्यादि निर्वर्त्ये क्रियानिर्वाह्योत्पत्तिमत्यपि प्रकृतिविकृति' भावाभानान्नातिप्रसङ्गः । किंच प्रकृतिकर्मणः काष्ठादेः तादृशविशिष्टासत्त्ववत्त्वात् विकृतिकर्मणश्च भस्मादेः तादृशोत्पत्त्याश्रयत्वाल्लक्षणसंगतिः । सुवर्ण कुण्डलं करोतीत्यादौ सुवर्णस्य पूर्वरूपविशिष्टासत्त्वफलवत्त्वात् कुण्डलस्य चोत्पत्तिमत्वादुभयोरपि विकार्यत्वम् । तदुक्तं भर्तृहरिणा यदसज्जायते सद्वा जन्मना यत्प्रकाश्यते । प्रकृतेस्तु विवक्षायां विकार्य कैश्चिदन्यथा । इति । प्रकृतिकर्मत्वं च धात्वर्थ व्यापारनिर्वाह्याभावप्रतियोगितावच्छेदकधर्मवत्त्वम् । काशात् कटं करोति कुसुमानिं स्रजं करोति सुवर्णं कुण्डलं करोति मृदं घटं करोति काष्ठं भस्म करोति तण्डुलानोदनं पचतीत्यादौ धात्वर्थव्यापारनिर्वाह्यो यः पूर्वभावविशिष्टकाष्ठकाशादिप्रतियोगिकः अभावो विशिष्टासत्त्वरूपः तत्प्रतियोगितावच्छेदक वैशिष्ट्यवत्त्वं काशकाष्ठादेः इति तत्प्रकृतौ लक्षणसंगतिः । अत्रेदं बोध्यम् । काष्ठं भस्मेत्यत्र करोतेर्नाश उत्पत्तिश्च फलद्वयम् तदनुकूलव्यापारश्चार्थः । नाशे प्रतियोगितया काष्ठस्य उत्पत्तौ भस्मन आधेयतयान्वयः । काष्ठप्रतियोगिकनाशानुकूलो भस्मोत्पादको वर्तमानो व्यापारः इति वैयाकरणमते बोधः । नैयायिकमते तण्डुलानोदनं पचतीत्यादौ प्रकृतिकर्मबोधकतण्डुलपदोत्तरद्वितीयाया नाशकत्वमर्थः । विकृतिकर्मबोधकौदनपदोत्तरद्वितीयायाश्वोत्पादकत्वमर्थः । तण्डुलाद्यन्वितं नाशकत्वं च पाकेन्वेति । ओदनाद्यन्वितोत्प्रादकत्वस्य नाशकत्वविशिष्टे पाकेन्वयः । तथा च तण्डुलनाशक ओदनोत्पादको यो व्यापारः तदनुकूलकृतिमान इति बोधः । एवम् काष्ठं भस्म करोतीत्यादावप्यूह्यम् (वै० सा० द० सुब० कार० २ ) । इदं च बोध्यम् । भस्म करोतीत्यादौ यदा भस्मप्रकृतिभूतकाष्ठादिसमवधानं नास्ति तदा भस्मादिरूपं विकृतिकर्म निर्वर्त्यम् इत्युच्यते । यदा च तत्समवधानमस्ति तदा तदेव विकृतिरूपं कर्म विकार्यम् इत्युच्यते इति । विकृतिः – १ विकारः । २ विकार्यम् । ३ मीमांसकास्तु यत्र न सर्वाङ्गोपदेशः सा विकृतिः । यथा सौर्यादिः इष्टिः । तत्र कतिपयाङ्गानामतिदेशेन प्राप्तत्वात् इत्याहुः | अतिदेशेनेत्यस्यार्थस्तु प्रकृतिवद्विकृतिः कर्तव्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org