________________
७४२
न्यायकोशः।
- इति पौराणिका आहुः । ८ सुरभीकरणम् इत्यालंकारिका आहुः । - ९ भगवदिच्छा। प्रकृतिर्वासनेत्येव तवेच्छानन्त कथ्यते । प्रकृतिः - प्रकृष्टकरणाद्वासना वासयेद्यतः ॥ ( सर्व० सं० पृ० १४१ पूर्ण० )। वासवम्-धनिष्ठानक्षत्रम् ( पुरु० चि० पृ० ३५४ )। वि—(अव्ययम् ) १ विरोधः ( गौ० वृ० १।१।२३ )। यथा विमर्शः
संशयः (गौ० १।१।२३ ) इत्यादौ । यथा वा वैधर्म्यमित्यादौ विरुद्धो धर्मः (मु० १) इति । २ नाना। यथा विचित्रमित्यादौ । ३ वियोगः । यथा वियुक्तमित्यादौ । ४ अतिशयः। यथा विकीर्ण इत्यादौ । ५ भृशम् । यथा वितटा नदीत्यादौ । ६ मोहः । यथा विमनस्क इत्यादौ । ७ ईशः । यथा विभुरित्यादौ । ८ वााधम् । यथा विवदतीत्यादौ । ९ पैशून्यम् । यथा विगायतीत्यादौ । १० अस्मरणम् । यथा विस्मृत इत्यादौ । ११ भूषा । यथा विभूषित इत्यादौ । १२ ईषदर्थः । यथा विलोपित इत्यादौ । १३ अनाभिमुख्यम् । यथा विमुख इत्यादौ। १४ अनवस्था। यथा विभ्रान्त इत्यादौ । १५ आमुख्यम् । यथा विवृष्ट इत्यादौ । १६ स्थैर्यम् । यथा विश्रान्त इत्यादौ । १७ दर्शनम् । यथा विलोकयतीत्यादी (गणरत्न०)। १८ नियोगः। १९ विशेषः । २० निश्चयः। २१ असहनम् । २२ निग्रहः । २३ हेतुः । २४ अव्याप्तिः । २५ परिभवः । २६ आलम्बनम् । २७ ज्ञानम् । २८ आलस्यम् । २९ पालनम् (शब्दच० ) ( मेदि०)। ३० पक्षी । ३१ परमात्मा चेति (अमरः)। अत्र उपसर्गाणामर्थविशेषद्योतकत्वमेव न तु वाचकत्व
मित्यवधेयम् । विकरणधर्मित्वम्- ( क्रियाशक्तिः ) उपसंहृतकरणस्यापि निरतिशयैश्वर्य.. संबन्धित्वम् ( सर्व० सं० पृ० १६७ नकुली० )। विकरणलाभ:- कायनिरपेक्षाणामिन्द्रियाणामभिमतदेशकालविषयापेक्षवृत्ति___लाभः ( सर्व० सं० पृ० ३८४-३८५ पात० )। विकल्पः-१ प्रकारता । यथा सविकल्पकं ज्ञानम् इत्यादौ । २ वैचित्र्यम् ।
तच कचित्सत्त्वम् कचिदसत्त्वम् (गौ० वृ० ५।१।४)। यथा साध्यदृष्टान्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org