________________
न्यायकोशः। यथा वह्निना सिञ्चति ह्रदो वह्निमान् इत्यादि वाक्यम् । अत्र वाक्यदोषाश्चत्वारः भ्रमः प्रमादः विप्रलिप्सा कर्णापाटवं चेति । तत्र एकपदार्थे अपरपदार्थसंसर्गारोपो भ्रमः । अवाच्ये वाच्यत्वारोपः प्रमादः । अन्यथा ज्ञातस्यार्थस्यान्यथा बोधयितुमिच्छा विप्रलिप्सा। शब्दोच्चारणानुकूलताल्वादिव्यापारशून्यत्वं कर्णापाटवम् इति । आकाढायोग्यतासत्तिसत्त्वे भ्रमादिदोषाणामसंभवः इति च बोध्यम् ( म०प्र०)। नैयायिकमते वाक्यं त्रिविधम् सुबन्तसमूहः तिङन्तसमूहः सुप्तिङन्तसमूहश्चेति । तत्राद्यः त्रयः काला इति । द्वितीयः पचति भवति इति । तृतीयस्तु चैत्रः पचतीत्यादि । त्रयः काला इत्यत्र वर्तमानत्वासंभवेन सन्ति इत्येतस्य दुर्ज्ञानत्वेन च ज्ञायन्ते इत्येतस्य नाध्याहारसंभवः । प्रकारान्तरेण वाक्यं द्विविधम् वैदिकं लौकिकं च । तत्र वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम् । लौकिकं त्वाप्तोक्तं प्रमाणम् । अन्यत् ( अनातोक्तम् ) अप्रमाणम् ( त० सं० )। तत्र वेदघटकं वाक्यं वैदिकम् ( वाक्य० ४ पृ० २० )। तस्येश्वरोक्तत्वे प्रमाणमनुमानम् । तच्च वेदः पौरुषेयो वाक्यत्वाद्भारतादिवत् इति ( त० दी० ४ पृ० ३२) (सि० च० ४ पृ० ३२)। अत्राधिकं तु वेदशब्दव्याख्याने दृश्यम् वैदिकं सर्वमेव प्रमाणमित्यत्र सर्वमेवेत्यस्य अबाध्यं वाक्यं सर्वमेवेत्यर्थः । तेन आत्मा वै जायते पुत्रः इति वेदस्याप्रामाण्येपि न क्षतिः । स्मृतिपुराणेतिहाससदाचाराणां वेदमूलकत्वेन प्रामाण्यम्। तन्मूलवेदानामिदानीमनुपलभ्यत्वेन शाखाः काश्चिदुच्छिन्ना एव इति कल्प्यते (सि० च०४ पृ० ३२ ) (त० दी० ४ पृ० ३३)। लौकिकं वाक्यं तु यद्धर्मबुद्ध्या आप्तेनोक्तं तदेव प्रमाणमित्यर्थः । तेन बृहस्पतिप्रणीतनास्तिकसूत्रव्युदासः (सि० च० ४ पृ० ३२ )। प्रकारान्तरेणापि वाक्यं द्विविधम् महावाक्यम् अवान्तरवाक्यं ( खण्डवाक्यम् ) चेति । तत्र महावाक्यं च स्वघटकानेकनामलभ्यतादृशार्थबोधकं वाक्यम् (श० प्र०
श्लो० ३० टी० पृ० ३८ )। वाक्यार्थः- [क] एकपदार्थवदपरपदार्थः ( श० प्र० श्लो० ४ टी.
पृ० ५)। [ख] पदोपस्थितानां अर्थानाम् मिथः संसर्गः (त.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org